Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती सूत्रे
"
साधुसमुदायस्य विरोधिनः प्रज्ञप्ताः, तानेवाह - ' तं जहा कुलपडिणीए, गणपडिite, संघपडिणीए ' तद्यथा - कुलप्रत्यनीकः, गणप्रत्यनीकः, संघप्रत्यनीकः, तत्र कुलं चान्द्रादिकं तत्समुदायो गणः- कोटिकादिः, तत्समुदायः संघः, एतेषां प्रत्यनीताचा वादा ( निन्दा ) दिभिर्भवति कुलादिलक्षणं चेत्थम् - एत्थ कुलं विनेयं, एगायरियस्स संतईजा उ । तिन्ह कुलाण मिहो पुण, सावेक्खाणं गणो होइ ॥ १ ॥ सोचि नाणदंसणचरणगुणविहसियाण समणाणं । समुदाओ पुण संघो, गणसमुदाओ - ति काऊणं " ॥२॥ छाया - अत्र कुलं विज्ञेयम् एकाचार्यस्य सन्ततिः या च ।
१२
या कुलानां मिथः पुनः सापेक्षाणां गणो भवति ॥ १ ॥ सर्वोऽपि ज्ञानदर्शन चरणगुणविभूषितानां श्रमणानां समुदायः पुनः संघो गणसमुदाय इति कृत्वा ॥ २ ॥
गौतम ! (तओ पडिणीया पण्णत्ता) साधुसमुदाय के प्रत्यनीक विरोधी तीन कहे गये हैं ( तं जहा ) जो इस प्रकार से हैं (कुलपडिणीए, गणपडिणी, संघपडिणीए ) कुलप्रत्यनीक, गणप्रत्यनीक और संघप्रत्यनीक । चान्द्र आदि गच्छ को कुल कहते हैं और कुलोंके समुदाय को गण कहते हैं, और गणों के समुदायको संघ कहते हैं सो इनकी निन्दा आदि करने से करने वाले जीव में प्रत्यनीकता आती है, कुल आदिका लक्षण इस प्रकार से कहा गया है
66
एक आचार्य की संतति का नाम कुल है। तीन कुलों के समूह का नाम गण है। तथा ज्ञान-दर्शन और चारित्र गुण से विभूषित हुए श्रमणों के समूह का नाम संघ अथवा गण समुदाय को संघ कहते हैं । भहावीर अलुनो उत्तर - "गोयमा" हे गौतम! " तओ पडिणीया पण्णत्ता " સાધુ સમુદાયના પ્રત્યેનીક ( વિરાધી ) ત્રણ પ્રકારના ह्या छे. तं जहाँ तेनाशु प्रहारी या प्रमाणे हे -- " कुलपडिणीए, गणपडिणीए, संघपडिणीए " ૧ કુલપ્રત્યેનીક, ૨ ગણુપ્રત્યનીક અને ૩ સંઘપ્રત્યની ચાન્દ્ર આદિ ગચ્છને કુલ કહે છે. કુલેાના સમુદાયને ગણ કહે છે, અને ગણેાના સમુદાયને સં કહે છે. તેમની નિન્દા વગેરે કરનાર જીવને તેમના વિરેાધી માનવામાં આવે છે. કુલ આદિનું લક્ષણ નીચે પ્રમાણે પતાવ્યું છે
""
એક આચાર્યની સંતતિને કુલ કહે છે. ત્રણ કલાના સમૂહેાને ગણુ કહે છે. તથા જ્ઞાન, દર્શન અને ચારિત્ર ગુણથી વિભૂષિત એવા શ્રમણ્ણાના સમૂહને સંઘ કહે છે અથવા જીણુ સમુદાયને પણ સ‘ઘ કહે છે.
श्री भगवती सूत्र : ৩