________________
चेति, ‘सवढेहिं'ति यत् सर्वार्थ:- सरसविरसादिभिराहारगतैः समितः- संयतः, सह हितेन वर्तत इति सहितः, एवम्भूतश्च सदा यतेतसंयमयुक्तो भवेदित्युपदेशः, ब्रवीमीति सुधर्मस्वामी जम्बूनामानमाह-भगवतः सकाशाच्छृत्वाऽहं ब्रवीमि, न तु स्वेच्छया। शेषं पूर्ववत् ।। हू
॥२/१/१/२
९
॥
प्रदीपिका ॥
| ।। श्री पिण्डैषणाध्ययनस्य प्रथमोद्देशकप्रदीपिका समाप्ता ।।
( ॥श्रीपिण्डेषणाध्ययने द्वितीयोद्देशकः॥ ) ___ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पिण्डः प्रतिपादितस्तदिहापि तद्गतामेव र विशुद्धकोटिमधिकृत्याह
से भिक्खू वा २ गाहावतिकुलं पिंडवातपडियाए अणुपविढे समाणे से ज्जं पुण जाणेज्जा, असणं वा ४ अट्ठमिपोसहिएसु वा अद्धमासिएसु वा मासिएसु वा दोमासिएसु वा तेमासिएसु वा चाउमासिएसु वा पंचमासिएसु वा छम्मासिएसु वा उऊसु वा उदुसंधीसु वा उदुपरियट्टेसु वा बहवे समण-माहण-अतिहि-किवण-वणीमगे एगातो उक्खातो परिएसिज्जमाणे पेहाए, दोहिं उक्खाहिं परिएसिज्जमाणे पेहाए, तिहिं उक्खाहिं परिएसिज्जमाणे पेहाए, कुंभीमुहातो वा कलोवातितो वा संणिहिसंणिचयातो वा परिएसिज्जमाणे पेहाए, तहप्पगारं असणं वा ४ अपुरिसंतरकडं जाव अणासेवितं अफासुयं अणेसणिज्जं जाव नो पडिगाहेज्जा।
॥ १३॥