________________
॥ श्रीआचारान प्रदीपिका ॥
से भिक्खू वा २ आयरिय-उवज्झाएहिं सद्धिं गामाणुगामं दूइज्जमाणे णो आयरिय-उवज्झायस्स हत्थेण हत्थं जाव अणासायमाणे ततो संजयामेव आयरिय उवज्झाएहिं सद्धिं वा जाव दृइज्जेज्जा ।
सेभिक्खू वा २ आयरिय उवज्झाएहिं सद्धिं दूइज्जमाणे अंतरा से पाडिपहिया उवागच्छेज्जा, ते णं पाडिपहिया एवं वदेज्जा आउसंतो समणा ! के तुब्भे, कओ वा एह, कहिं वा गच्छिहिए ? जे तत्थ आयरिए वा उवज्झाए वा से भासेज्ज वा वियागरेज्ज वा, आयरिय-उवज्झायस्स भासमाणस्स वा वियागरेमाणस्स वा णो अंतरा भासं करेज्जा, ततो संजयामेव आहारातिणियाए दूइज्जेज्जा ।
से भिक्खू वा २ आहारातिणियं गामाणुगामं दूइज्जमाणे णो राइणियस्स हत्थेण हत्थं जाव अणासायमाणे ततो संजयामेव आहारातिणियं गामाणुगामं दूइज्जेज्जा ।
से भिक्खू वा २ आहाराइणियं गामाणुगामं दूइज्जमाणे अंतरा से पाडिपहिया उवागच्छेज्जा, ते णं पाडिपहिया एवं वदेज्जा आउसंतो समणा ! के तुब्भे ? जे तत्थ सव्वरातिणिए से भासेज्ज वा वियागरेज्ज वा, रातिणियस्स भासमा वियागरेमाणस्स णो अंतरा भासं भासेज्जा । ततो संजयामेव गामाणुगामं दृइज्जेज्जा ।। (सू. १२८)
स भिक्षुराचार्यादिभिः सार्द्धं गच्छंस्तावन्मात्रायां भूमौ स्थितो गच्छेद् यथा हस्तादिसंस्पर्शो न भवति ।
स भिक्षुराचार्यादिभिः सार्द्धं गच्छन् प्रातिपथिकेन पृष्टः सन् आचार्यादीनतिक्रम्य नोत्तरं दधात्, नाप्याचार्यादौ जल्पत्यन्तरभाषां
॥ २/१/३/३ ॥
।। १३८ ।।