Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
|| श्रीआचाराङ्ग प्रदीपिका ॥
तुदंति वायाहिं अभिद्दवं णरा, सरेहिं संगामगयं व कुंजरं ।। १३६ ।।
तथागतं तथाभूतमनित्यत्वादिवासनोपेतं व्युत्सृष्टगृहबन्धनं त्यक्तारम्भपरिग्रहं भिक्षं साधुमनन्तेष्वेकेन्द्रियादिषु सम्यग् यतः संयत, अनीदृशम् अनन्यसदृशं विण्णु'त्ति विद्वांसं - जिनागमगृहीतसारम् एषणां चरन्तं परिशुद्धाहारादिना वर्त्तमानं, तमित्थंभूतं भिक्षं नराःमिथ्यादृष्टयः पापोपहतात्मानः वाग्भिः असभ्यालापैः तुदन्ति पीडामुत्पादयन्ति तथा लोष्टुप्रहारादिभिरभिद्रवन्ति, कथं ? शरैः सङ्ग्रामगतं कुञ्जरमिव ॥ १३६ ॥
तहप्पगारेहिं जणेहिं हीलिते ससद्दफासा फरुसा उदीरिया ।
तितिक्खए णाणि अदुठ्ठचेतसा, गिरि व्व वातेण ण संपवेवए ।। १३७ ॥
तथाप्रकारैः - अनार्यप्रायैर्जनैः हीलितः - कदर्थितः, कथं ? यतस्तैः परुषास्तीब्राः सशब्दाः - साक्रोशाः स्पर्शाः शीतोष्णादिका दुःखोत्पादका उत् - प्राबल्येनेरिता-जनिताः कृताः, तांश्च स मुनिरेवं हीलितोऽपि तितिक्षते सम्यक् सहते, यतोऽसौ ज्ञानी पूर्वकृतकर्मण एव विपाकानुभव इत्येवं मन्यमानः, अदुष्टचेताः - अकलुषितान्तःकरणः सन् न तैः संप्रवेपते-न कम्पते गिरिरिव वातेन ।। १३७ ।।
अधुना रूप्यदृष्टान्तमाह
१ एषणायाम् पा
उवेहमाणे कुसलेहिं संवसे, अकंतदुक्खा तस थावरा दुही।
अलूसए सव्वसहे महामुणी, तहा हु से सुस्समणे समाहिते ।। १३८ ।।
11 3/3/8/11
।। २५३ ।।

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300