Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ ॥श्रीआचाराङ्ग 8 प्रदीपिका॥ // 2/3/1/ // साहाय्यमत्र चक्रुः श्रीपाठकदेवतिलकनामानः / दक्षाः शिष्या वाग्गुरुसुगुरुदयासागरेन्द्राणाम् / / 13 // गीतार्थशिरोमणिभिः प्रयतैः श्रीभक्तिलाभयतिमुख्यैः / संशोधिता तथापि च यदत्र दुष्टं विशोध्यं तत् // 14 // यावच्चन्द्रादित्यौ यावच्छ्रीवीरशासनं जयि / तावन्नन्दत्वेषा इत्याशीध(र्ध)म(र्मो) भवति (तु ?) सफला (लः) // 15 // ॥इति प्रशस्तिः // यादृशं पुस्तके दृष्टं तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा मम दोषो न दियते // 1 // शुभं भवतु // कल्याणमस्तु / / ठ॥ श्री / / ढ / / एषा प्रतिः श्रीतपागच्छाधिपति............ सूरीश्वरैर्लेखयित्वा पत्तनचित्कोशे मुक्ता // हे०॥ // इति श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालङ्कारश्रीजिनहंससूरिविरचिता आचाराङ्गप्रदीपिका समाप्ता / / / 260 // १-संवत् 1587 वर्षे आषाढमासे वदि 11 सोमे लिखिता।। ढ॥ श्री //

Page Navigation
1 ... 298 299 300