Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 291
________________ ।। २/३/१/॥ पञ्चम्यां तु स्त्रीपशुपण्डकविरहितशय्याऽवस्थानम् ५॥४॥ ॥ श्रीआचाराङ्ग 88 पञ्चमव्रतप्रथमभावनायां श्रोत्रमाश्रित्य मनोज्ञान् शब्दान् श्रुत्वा न तत्र गाऱ्या विदध्यात् १ । प्रदीपिका ॥ द्वितीयभावनायां रूपगायं न कार्यम् २ । (तृतीयभावना-) अत्र गन्धगाय॑ न कार्यम् ३ । (चतुर्थभावना- ) इह रसत्यागो विधेयः ४ । (पञ्चमभावना-) अत्र स्पर्शगावँ न कार्यम् ५ ॥५॥ सूत्रं सुगमम् ।। १७९॥ ॥श्रीभावनाध्ययनप्रदीपिका समाप्ता ।। ॥श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालङ्कारश्रीजिनहंससूरिविरचितायां श्रीआचाराङ्गप्रदीपिकायां द्वितीये श्रुतस्कन्धे तृतीया चूडा समाप्ता ।। ॥अथ विमुक्त्याख्या चतुर्थी चूलिका। ॥सोलसमं अज्झयणं विमुत्ती' ॥ तृतीयचूडायां महाव्रतभावनाः प्रतिपादिताः, तदिहाप्यनित्यताभावना प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्य विमुक्तिनामकस्य १ नित्यभा-बृ। ॥ २५१ ॥

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300