Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
साम्प्रतं भुजगत्वगधिकारमाह
से हु परिण्णासमयम्मि वट्टती, णिराससे उवरय मेहुणे चरे । भुजंगमे जुण्णतयं जहा चए, विमुच्चती से दुहसेज्ज माहणे ।। १४३ ।।
स एवंभूतो भिक्षुर्मूलोत्तरगुणधारी पिण्डैषणाध्ययनार्थकरणोद्युक्तः परिज्ञासमये वर्तते, निराशंसः - ऐहिकामुष्मिकाशं सारहितः, मैथुनादुपरतः, उपलक्षणाच्छेषमहाव्रतधारी वा तदेवंभूतो भिक्षुर्यथा सर्पः कञ्चकं मुक्त्वा निर्मलीभवत्येवं मुनिरपि दुःखशय्यातःनरकादिभवाद्विमुच्यते ॥ १४३ ॥
समुद्राधिकारमाह
जमाहु ओहं सलिलं अपारगं, महासमुदं व भुयहिं दुत्तरं ।
अहे व णं परिजाणाहि पंडिए, से हु मुणी अंतकडे त्ति वुच्चती ।। १४४ ।।
यं-संसारं समुद्रमिव दुस्तरमाहुस्तीर्थं करगणधरादयः, किम्भूतम् ? - ओघरूपं तत्र द्रव्यौघः सलिलप्रवेशो, भावौधआश्रवद्वाराणि, मिथ्यात्वाद्यपारसलिलम्, इत्यनेनास्य दुस्तरत्वे कारणमुक्तम्, अथैनं संसारसमुद्रमेवंभूतं ज्ञपरिज्ञया सम्यग् जानीहि प्रत्याख्यानपरिज्ञया तु परिहर' पण्डितः-सदसद्विवेकज्ञः, स च मुनिरेवंभूतः कर्मणोऽन्तकृदुच्यते ॥ १४४ ॥
जहा य बद्धं इह माणवेहि या, जहा य तेसिं तु विमोक्ख आहिते ।
१ हरन् पा
॥२/३/१/॥
।। २५६ ।।

Page Navigation
1 ... 294 295 296 297 298 299 300