Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 267
________________ ॥ २/३/१/॥ 48 तथा दृष्टिपातोक्ता नानाविधा युक्ती:-द्रव्यसंयोगगान् हेतून् वा वेत्ति, तथा सम्यगविपरीता दृष्टिः-दर्शनमस्य त्रिदेशैरपि चालयितुमशक्या 88 ॥ श्रीआचाराङ्ग तथाऽवितथमस्येदं ज्ञानं यथैवायमाह तत्तथैवेत्येवं प्रावचनिकस्याचार्यादेः प्रशंसां कुर्वतो दर्शनविशुद्धिर्भवति ॥ ४ ॥ प्रदीपिका॥ एवमन्यदपि गुणमाहात्म्यमाचार्यादेर्वर्णयतः पूर्वमहर्षीणां च नामोत्कीर्तनं कुर्वतः तेषामेव च सुरनरेन्द्रपूजादिकं कथयतः तथा चिरन्तनचैत्यानि पूजयत इत्येवमादिकां क्रियां कुर्वतस्तद्वासनावासितस्य दर्शनविशुद्धिर्भवतीत्येषा प्रशस्ता दर्शनविषया भावना ज्ञेया॥५॥ एवं ज्ञानादिभावना अपि प्रशस्ता भावना ज्ञेया, इह चारित्रभावनयाधिकारः । निर्युक्त्यनुगमानन्तरं सूत्रमुच्चारणीयं, तच्चेदम् - 2 तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्थुत्तरे वावि होत्था - हत्थुत्तराहिं चुते, चइत्ता गन्भं वक्कंते, 4. हत्थुत्तराहिं गम्भातो गब्भं साहरिते, हत्थुत्तराहिं जाते, हत्थुत्तराहिं सव्वतो सव्वत्ताए मुंडे भवित्ता अगारातो अणगारियं १ 78 पव्वइते, हत्थुत्तराहिं कसिणे पडिपुण्णे अव्वाघाते निरावरणे अणंते अणुत्तरे केवलवरणाणदंसणे समुप्पण्णे, सातिणा भगवं 78 परिणिव्वुते ॥ (सू.१७५) समणे भगवं महावीरे इमाए ओसप्पिणीए सुसमसुसमाए समाए वीतिकंताए, सुसमाए समाए वीतिकंताए, सुसमदुसमाए समाए वीतिकंताए, दुसमसुसमाए बहुवीतिकंताए, पण्णत्तरीए वासेहिं मासेहिं य अद्धणवमसेसेहि, जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे तस्स णं आसाढसुद्धस्स छट्ठीपक्खेणं हत्थुत्तराहिं णक्खत्तेणं जोगोवगतेणं, ॥ २२७॥

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300