Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥२/३/१/॥
से भगवं अरहा जिणे जाणए केवली सव्वण्णू सव्वभावदरिसी सदेव-मणुया-ऽसुरस्स लोगस्स पज्जाए जाणती, ।। श्रीआचाराङ्ग88
मह तंजहा-आगती गती ठिती चयणं उववायं भुत्तं पीयं कडं पडिसेवितं आविकर्म रहोकम्मं लवियं कथितं मणोमाणसियं प्रदीपिका ॥
सव्वलोए सव्वजीवाणं सव्वभावाई जाणमाणे पासमाणे एवं चाते विहरति।
जंणं दिवसं समणस्स भगवतो महावीरस्स व्वाणे कसिणे जाव समुप्पन्ने तं णं दिवसं भवणवइवाणमंतर-जोतिरि विमाणवासिदेवेहि य देवीहिं य ओवयंतेहिं य जाव उप्पिंजलगभूते यावि होत्था।
ततो णं समणे भगवं महावीरे उप्पन्नणाणदंसणधरे गोतमादीणं समणाणं णिगंथाणं पंच महव्वयाई सभावणाई 40 छज्जीवणिकायाई आइक्खति भासति परूवेति, तंजहा-पुढवीकाए जाव तसकाए।
पढम भंते ! महव्वयं पच्चक्खामि सव्वं पाणातिवातं । से सुहुमं वा बायरं वा तसं वा थावरं वा जेण सयं पाणातिवातं करेज्जा ३ जावज्जीवाए तिविहं तिविहेणं मणसा वयसा कायसा । तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि।'
प्रकटार्थं च सर्वमपि सूत्रम् ॥ १७५ ॥ १७६ ।। १७७ ।। १७८ ।। साम्प्रतमुत्पन्नज्ञानेन भगवता पञ्चानां प्राणातिपातविरमणादीनां प्रत्येकं याः पञ्च पञ्च भावनाः प्ररूपितास्ता व्याख्यायन्ते, तत्र
॥२३९॥
१ पातादिविर-पा।

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300