Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 288
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ धम्मातो भंसेज्जा । सक्का संवेदेतुं फासं विसयमागतं। राग-दोसा उ जे तत्थ ते भिक्खू परिवज्जए ।। १३४ ।। सासतो जीवो मणुण्णामणुण्णाई फासाइं पडिसंवेदेति त्ति पंचमा भावणा । एताव ताव महव्वते सम्मं कारण फासिते पालिते तीरिते किट्टिते अवट्ठिते आणाए आराधिते यावि भवति । पंचमे भंते ! महव्वयं [ परिग्गहातो वेरमणं ] । इच्चेतेहिं महव्वतेहिं पणवीसाहि य भावणाहिं संपन्ने अणगारे अहासुत्तं अहाकप्पं अहामग्गं सम्मं कारण फासित्ता पालित्ता तीरित्ता किट्टित्ता आणाए आराहिता यावि भवति ।। (सू. १७९) ॥ भावणा समत्ता ॥ 'रिया समिते' त्ति ईरणमीर्या गमनं तस्यां समितो दत्तावधानः पुरतो युगमात्रभूभागन्यस्तदृष्टिगामीत्यर्थः, न त्वसमितो भवेत्, किमिति ? यतः केवली बूयात् कर्मोपादानमेतद्, गमनक्रियायामसमितो हि प्राणिनः अभिहन्यात् - पादेन ताडयेत्, तथा वर्त्तयेत् अन्यत्र पातयेत्, तथा परितापयेत्-पीडामुत्पादयेत्, अपद्रापयेद्वा' - जीविताद्वयपरोपयेदित्यत ईर्यासमितेन भवितव्यमिति प्रथमा भावना १ । १ द्रावये पा 11 3/3/2/11 ॥ २४८ ॥

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300