Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥ २/३/१/॥
8
48 समणं (णे) भगवं महावीरे दाहिणेण दाहिणं वामेण वामं पंचमुट्ठियं लोयं करेति । ततो णं सक्के देविंदे देवराया समणस्स 48
म भगवतो महावीरस्स जन्नुवायपडिते वइरामएण थालेणं केसाई पडिच्छतित, २ (वा) अणुजाणेसि भंते !' त्ति कटु खीरोदं प्रदीपिका ॥
सागरं साहरति । ततो णं समणे भगवं महावीरे दाहिणेण दाहिणं वामेण वामं पंचमुट्ठियं लोयं करेत्ता सिद्धाणं णमोक्कारं । करेति, २ (त्ता) सव्वं मे अकरणिज्जं पावं कम्मं ति कट्ट सामाइयं चरितं पडिवज्जइ, सामाइयं चरित्तं पडिवज्जित्ता 48 देवपरिसं च मणुयपरिसं च आलेक्खचित्तभूतमिव ठवेति।
दिव्यो मणुस्सधोसो तुरियणिणाओ य सक्कवयणेणं । खिप्पमेव णिलुक्को जाहे पडिवज्जति चरित्तं ॥१२८॥ पडिवज्जित्तु चरित्तं अहोणिसं सव्वपाणभूतहितं । साहट्ठलोमपुलया पयता देवा णिसामेति ॥१२९ ॥
ततो णं समणस्स भगवतो महावीरस्स सामाइयं खाओवसमियं चरित्तं पडिवन्नस्स मणपज्जवणाणे णामं णाणे समुप्पण्णे । अड्ढाइज्जेहिं दीवेहिं दोहिं य समुद्देहिं सण्णीणं पंचेंदियाण पज्जत्ताणं वियत्तमणसाणं मणोगयाइं भावाई जाणइ । जाणित्ता ततो णं संमणे भगवं महावीरे पव्वइते समाणे मित्त-णाती-सयण-संबंधिवगं पडिविसज्जेति । पडिविसज्जित्ता इमं एतारूवं अभिग्गहं अभिगिण्हति-बारस वासाई वोसट्ठकाए चत्तदेहे जे केति उवसग्गा समुप्पज्जंति, तंजहा-दिव्वा वा माणुसा वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पण्णे समाणे सम्मं सहिस्सामि, खमिस्सामि, अधियासइस्सामि। ___ततो गं समणे भगवं महावीरे इमं एयारूवं अभिग्गहं अभिगिण्हित्ता वोसट्ठकाए चत्तदेहे दिवसे मुहुत्तसेसे 4
॥२३७॥

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300