Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
॥२/३/१/॥
कुसलनरपरिअंमियं अस्सलालपेलयं छेयारियगणगसियंतकम्मं हंसलक्खणं पट्टजुयलं णियंसावेति, २ (त्ता ) हारं अद्धहारं म्ह उरत्थं एगावलिं पालंबसुत्त-पट्ट-मउड-रयणमालाई आविंधावेति । आविंधावेत्ता गंथिम-वेढिम-पूरिम-संघातिमेणं मल्लेणं 5
कप्परुक्खमिव समालंकेति । समालंकेत्ता दोच्चं पि महता वेउव्वियसमुग्घातेणं समोहणति, २ (त्ता) एगं महं चंदप्पभं सिबियं सहस्सवाहिणियं विउव्वति, तंजहा-ईहामिय-उसभ-तुरग-णर-मकर-विहग-वाणर-कुंजर-रुरु-सरभ-चमर-सदूलसीह-वणलयचित्त (तं) विज्जाहरमिहुणजुगलजंतजोगजुत्तं अच्चीसहस्समालिणीयं सुणिरूवितमिसमिसेंतरूवगसहस्सकलितं भिसमाणं भिम्भिसमाणं चक्खुल्लोयण-लेस्स मुत्ताहडमुत्तजालं तरोयितं तवणीयपवरलंबूसपलं बंतमुत्तदामं हारद्धहारभूषणसमोणतं अधियपेच्छणिज्जं पउमलयभत्तिचित्तं असोगलयभत्तिचित्तं कुंदलयभत्तिचित्तं णाणालयभत्तिविरइयं सुभं चारुरूवं कंतरूवं णाणामणिपंचवण्णघंटापडायपरिमंडितग्गसिहरं सुभं चारुकंतरूवं पासादीयं दरिसणीयं सुरूवं ।
सीया उवणीया जिणवरस्स जर-मरणविप्पमुक्कस्स। ओसत्तमल्लदामा जल-थलयं दिव्वकुसुमेहिं ।।११७।। सिबियाए मज्झयारे दिव्वं वररयणरूवचेचइयं । सीहासणं महरिहं सपादपीठं जिणवरस्स ॥११८ ॥ आलइयमालमउडो भासरबोंदी वराभरणधारी । खोमयवत्थणियत्थो जस्स य मोल्लं सयसहस्सं ॥ ११९ ।। छटेणं भत्तेणं अज्झवसाणेण सुंदरेण जिणो। लेस्साहि विसुझंतो आरुहई उत्तमं सीयं ॥ १२०॥ सीहासणे णिविट्ठो सक्कीसाणा य दोहिं पासेहिं । वीयंति चामराहिं मणि-रयण विचित्तदंडाहिं ॥१२१।।
॥ २३५॥

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300