Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 274
________________ ॥ श्रीआचाराग प्रदीपिका || उड्ढं उप्पड़ता ताए उक्किट्ठाए सिग्घाए चवलाए तुरियाए दिव्वाए देवगतीए अहेणं ओवतमाणा २ तिरिएणं असंखेज्जाइं दीव - समुद्दाई वीतिक्कममाणा २ जेणेव जंबूद्दीवे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता जेणेव उत्तरखत्तियकुंडपुरसंनिवे से तेणेव उवागच्छंति तेणेव उवागच्छित्ता उत्तरखत्तियकुंडपुरसंणिवेसस्स उत्तरपुरत्थिमे दिसाभागे तेणेव झत्ति वेगेण ओवतिया । ततो णं सक्के देविंदे देवराया सणियं २ जाणविमाणं ठवेति । सणियं २ (जाण) विमाणं ठवेत्ता सणियं २ जाणविमाणातो पच्चोतरति, सणियं २ जाणविमाणातो पच्चोतरित्ता एगंतमवक्कमति । एगंतमवक्कमित्ता महता वेउव्विएणं समुग्धातेणं समोहणति । महता वेउव्विएणं ( समुग्धातेणं ) समोहणित्ता एगं महं णाणामणि कणग-रयणभतिचित्तं सुभं चारुकंतरूवं देवच्छंदयं विउव्वति । तस्स णं देवच्छंदयस्स बहुमज्झदेसभागे एगं महं सपादपीठं सीहासणं णाणामणिकणग-रतणभत्तिचित्तं सुभं चारुकंतरूवं विउव्वति, २ (त्ता) जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, २ ( त्ता ) समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेत्ता । समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेत्ता, समणं भगवं महावीरं वंदति, णमंसति । वंदित्ता णमंसिता समणं भगवं महावीरं गहाय, जेणेव देवच्छंदए तेणेव उवागच्छति । तेणेव उवागच्छित्ता सणियं २ पुरत्थाभिमुहं सीहासणे णिसीयावेति । सणियं २ पुरत्थाभिमुहं णिसीयावेत्ता, सयपाग-सहस्सपागेहिं तेल्लेहिं अब्भंगेति । सयपाग सहस्सपागेहिं तेल्लेहिं अब्भंगेत्ता गंधकसाएहिं उल्लोलेति । T सयपाग सहस्सपागेर्हि तेल्लेहि उल्लोलेत्ता सुद्धोदएणं मज्जावेति, २ ( त्ता ) जस्स जंतपलं सयसहस्सेणं तिपडोलतित्तएणं सहिएणं गोसीसरत्तचंदणेणं अणुलिंपति, २ (त्ता) ईसिणिस्सासवातवोज्झं वरणगर पट्टणुग्गतं 112/3/2/11 ।। २३४ ।।

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300