Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 273
________________ ॥२/३/१/। ॥ श्रीआचाराङ्ग प्रदीपिका ॥ मग्गसिरबहुले, तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं हत्थुत्तराहिं णक्खत्तेणं जोगोवगतेणं अभिनिक्खमणाभिप्पाए यावि होत्था। संवच्छरेण होहिति अभिनिक्खमणं तु जिणवरिंदस्स । तो अत्थसंपदाणं पवत्तती पुव्वसूरातो ॥१११॥ एगा हिरण्णकोडी अट्टेव अणूणया सयसहस्सा । सूरोदयमादीयं दिज्जइ जा पायरासो त्ति॥ ११२ ।। तिण्णेव य कोडिसता अट्ठासीतिं च होति कोडीओ। असीतिं च सतसहस्सा एतं संवच्छरे दिण्णं ॥ ११३ ॥ वेसमणकुंडलधरा देवा लोगंतिया महिड्ढीया। बोहिंति य तित्थकरं पण्णरससु कम्मभूमीसु ॥११४ ।। बंभम्मि य कप्पम्मि बोद्धव्वा कण्हराइणो मज्झे। लोगंतिया विमाणा अट्ठसु वत्था असंखेज्जा ॥११५ ॥ एते देवनिकाया भगवं बोहिंति जिणवरं वीरं । सव्वजगज्जीवहियं अरहं ! तित्थं पवत्तेहि ॥ ११६ ॥ ततो णं समणस्स भगवतो महावीरस्स अभिनिक्खमणाभिप्पायं जाणित्ता भवणवति-वाणमंतर-जोतिसियविमाणवासिणो देवा य देवीओ य सएहिं २ रूवेहिं सएहिं २ णेवत्थेहिं सएहिं २ चिंधेहिं सव्विड्ढीए सव्वजुतीए सव्वबलसमुदएणं सयाई २ जाणविमाणाई दुरुहंति । सयाई २ जाणविमाणाई दुरुहित्ता अहाबादराई पोग्गलाई परिसाडेति । अहाबादराई पोग्गलाई पडिसाडेता अहासुहुमाई पोग्गलाई परियाइंति । अहासुहुमाइं पोग्गलाई परियाइत्ता उड्ढे उप्पयंति । ॥ २३३।।

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300