Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ततो णं समणे भगवं महावीरे विण्णायपरिणय (ए?) विणियत्तबालभावे अप्पत्ताई उरालाई माणुस्सगाई पंचलक्खणाई ।। श्रीआचाराग१8 कामभागाइ सह-फ
ह कामभोगाइं सद्द-फरिस-रस रूव-गंधाइं परियारेमाणे एवं चाए विहरति । (सू.१७६) प्रदीपिका ॥
समणे भगवं महावीरे कासवगोत्तेणं, तस्स णं इमे तिन्नि नामधेज्जा एवमाहिज्जंति, तंजहा-अम्मपिउसंतिए वद्धमाणे, सहसम्मुइए समणे, भीमं भयभेरवं उरालं अचेलयं परीसहे सहति त्ति कट्ट देवेहिं से णामं कयं समणे भगवं महावीरे।
समणस्स णं भगवतो महावीरस्स पित्ता कासवगोत्तेणं । तस्स णं तिण्णि णामधेज्जा एवमाहिज्जंति, तंजहा-सिद्धत्थे ति वा सेज्जंसे ति वा जसंसे ति वा।
समणस्स णं भगवतो महावीरस्स अम्मा वासिट्ठसगोत्ता । तीसे णं तिण्णि णामधेज्जा एवमाहिजंति, तंजहा-तिसिलाइ 88 वा विदेहदिण्णा इ वा पियकारिणी ति वा ।
समणस्स णं भगवओ महावीरस्स पित्तिज्जए सुपासे कासवगोत्तेणं । समणस्स णं भगवतो महावीरस्स जेट्टे भाया णंदिवद्धणे कासवगोत्तेणं । समणस्स णं भगवतो महावीरस्स जेट्ठा भइणी सुदंसणा कासवगोत्तेणं । समणस्स णं भगवतो महावीरस्स भज्जा जसोया गोत्तेणं कोडिण्णा।
॥ २३१॥

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300