Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥ श्रीआचाराङ्ग
प्रदीपिका ॥
समणस्स णं भगवतो महावीरस्स धूता कासवगोत्तेणं । तीसे णं दो नामधेज्जा एवमाहिज्जंति तंजहा अणोज्जा तिवा पियदंसणा ति वा ।
समणस्स णं भगवतो महावीरस्स णत्तुई कोसियागोत्तेणं । तीसे णं दो णामधेज्जा एवमाहिज्जंति, तंजहा - सेसवती ति वा जसवतीति वा । (सू. १७७)
समणस्स णं भगवतो महावीरस्स अम्मपियरो पासावच्चिज्जा समणोवासगा यावि होत्था । ते णं बहूई वासाई समणोवासगपरियागं पालयित्ता छण्हं जीवणिकायाणं सारक्खणणिमित्तं आलोइत्ता निंदित्ता गरहित्ता पडिक्कमित्ता अहारिहं उत्तरगुणं पायच्छित्ताइं पडिवज्जित्ता कुससंथारं दुरुहित्ता भत्तं पच्चक्खायंति, भत्तं पच्चक्खाइत्ता अपच्छिमाए मारणंतियाए सरीरसंलेहणाए झुसियसरीरा कालमासेणं काले किच्चा तं सरीरं विप्पजहित्ता अच्चुते कप्पे देवत्ताए उववन्ना । ततो आउक्खणं भवक्खएणं ठितिक्खएणं चुते (ता) चइत्ता महाविदेहे वासे चरिमेणं उस्सासेणं सिज्झिस्संति, बुज्झिस्संति, मुच्चिस्संसि, परिणिव्वाइस्संति, सव्वदुक्खाणं अंतं करिस्संति ।। (सू. १७८ )
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाते णातपुते णायकुलविणिव्वत्ते विदेहे विदेहदिण्णे विदेहजच्चे विदेहसूमाले ती वासाई विदेहे त्ति कट्टु अगारमज्झे वसित्ता अम्मापिऊहिं कालगतेहिं देवलोगमणुपत्तेर्हि समत्तपणे चेच्चा हिरण्णं, चेच्चा सुवण्णं, चेच्चा बलं, चेच्चा वाहणं, चेच्चा धण-कणगरयण-संतसारसावतेज्जं, विच्छड्डित्ता, विग्गोवित्ता, विस्साणित्ता, दातारेसु णं दायं पज्जाभाइत्ता, संवच्छरं दलइत्ता, जे से हेमेताणं पढमे मासे पढमे पक्खे
11 2/3/2/11
॥ २३२ ॥

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300