Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 251
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ अथ तत्सूत्रमाह-' से भिक्खू'त्ति वीणादीनां भेदस्तन्त्रीसङ्ख्यातोऽवसेयः । घनशब्दमाह - 'से भिक्खु' त्ति तालकंसतालादि प्रतीतमेव, नवरं लत्तिका - कंशिका, गोहिका भाण्डानां [ कक्षा ] हस्तगतातोद्यविशेषः, 'किरिकिरि' तेषामेव वंशादिकम्बिकातोद्यविशेषः । शुषिरशब्दमाह - 'से भिक्खु 'ति शङ्खवेण्वादीनि प्रतितानि, नवरं खरमुही तोडहिका काहलीत्यर्थः, 'पिरिपिरिय' - ति कोलियकपुटावनद्धा नलिका ।। १६८ ।। से भिक्खू वा २ अहावेगड्याई सद्दाई सुणेति, तंजहा- वप्पाणि वा फलिहाणि वा, जाव सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा अण्णतराई वा तहप्पगाराई विरूवरूवाई सद्दाई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए । से भिक्खू वा २ अहावेगतियाई सद्दाई सुणेइ, तंजहा - कच्छाणि वा णूमाणि वा गहणाणि वा वणाणि वा वणदुग्गाणि वा पव्वयाणि वा पव्वयदुग्गाणि वा अण्णतराई वा तहप्पगाराई विरूवरूवाई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए । भिक्खू वा २ अहावेगतियाइं सद्दाई सुणेति, तंजहा आरामाणि वा उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा समाणि वा पवाणि वा अण्णतराई वा तहप्पगाराई सद्दाई णो अभिसंधारेज्जा गमणाए । सेभिक्खू वा २ अहावेगतियाई सद्दाई सेणेति, तंजहा अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि ॥ २/२/४/ ॥ ॥ २११ ॥

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300