________________
48 वा अण्णतराणि वा तहप्पगाराई सद्दाई णो अभिसंधारेज्जा गमणाए। ॥ श्रीआचाराङ्ग 98 से भिक्खू वा २ अहावेगतियाई सद्दाई सुणेति, तंजहा-तियाणि वा चउक्काणि वा चच्चराणि वा चउमुहाणि वा 88 ॥२/२/४/॥ प्रदीपिका ॥ ४ अण्णतराई वा तहप्पगाराई सद्दाई णो अभिसंधारेज्जा गमणाए।
से भिक्खू वा २ अहावेगतियाई सद्दाई सुणेइ, तंजहा-महिसजुद्धाणि वा वसभजुद्धाणि वा अस्सजुद्धाणि वा हत्थिजुद्धाणि वा जाव कविंजलजुद्धाणि वा अण्णतराई वा तहप्पगाराइं नो अभिसंधारेज्जा गमणाए।
से भिक्खू वा २ अहावेगतियाई सद्दाई सुणेति, तंजहा-जूहियट्ठाणाणि वा हयजूहियट्ठाणाणि वा गयजूहियट्ठाणाणि वा - अण्णतराई वा तहप्पगाराई णो अभिसंधारेज्जा गमणाए । (सू.१६९)
स भिक्षुरथ कदाचिदेकतरान् कांश्चित् शब्दान् श्रृणुयात्, तद्यथा-'वप्पाणि वेति वप्रः- केदारस्तटादिर्वा, तत्र श्रव्य गेयादयो ये 4. शब्दास्तच्छ्रवणप्रतिज्ञया वप्रादीन्न गच्छेत् ।
से भिक्खू'त्ति षडपि सूत्राणि सुगमानि।
स भिक्षु!थमिति-द्वन्द्वं वधूवरादिकं तत्स्थानं वेदिकादि, तत्र श्रव्य गेयादिश्रवणप्रतिज्ञया न गच्छेत्, एवं हयगययूथादिसूत्राणि द्रष्टव्यानि ॥१६९॥
॥२१२॥ १ श्राव्य-पा।२ श्राव्य-पा।