Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 263
________________ ॥ २/२/६॥ से से परो सुद्धेणं वा वइबलेणं तेइच्छं आउद्दे, से से परो असुद्धणं वइबलेणं तेइच्छं आउद्दे, से से परो गिलाणस्स ॥ श्रीआचाराङ्ग सचित्ताई कंदाणि वा मूलाणि वा तयाणि वा हरियाणि वा खणित्तु वा कड्ढेत्तु वा कड्ढावेत्तु वा तेइच्छं आउटेज्जा, णो तं प्रदीपिका ॥ सातिए णो तं नियमे। ___ कडुवेयणा कटु वेयणा पाण-भूत-जीव-सत्ता वेदणं वेदेति। एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वढे [ हिं] सहिते समिते सदा जते, सेयमिणं मण्णेज्जासि त्ति बेमि ॥ (सू.१७३) ॥'परकिरिया' सत्तिक्कओ समत्तो॥ _ 'से'-तस्य साधोः स परः शुद्धनाशुद्धेन वा वाग्बलेन-मन्त्रादिसामर्थ्येन चिकित्सां-व्याध्युपशमम् ‘आउट्टे'-कर्तुमभिलषेत् । तथा 48 स परो ग्लानस्य साधोश्चिकित्सा सचित्तानि मूलकन्दादीनि खनित्वा-समाकृष्य स्वतोऽन्येन वा खानयित्वा चिकित्सां कर्तुमभिलषेत्88 तच्च नास्वादयेत् - नाभिलषेन्मनसा। , एतच्च भावयेत्-इह पूर्वकृतकर्मफलेश्वरा जीवाः कर्मविपाककृतकटुकवेदनाः कृत्वा परेषां शारीरमानसा वेदनाः स्वतः 0 प्राणिभूतजीवसत्वास्तत्कर्मविपाकजां वेदनामनुभवन्ति । शेषमध्ययनपरिसमाप्ति यावत् सुगमम् ।। १७३ ।। ॥ २२३ ॥

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300