________________
॥२/२/६/॥
॥ तेरसमं अज्झयणं ‘परकिरिया' सत्तिक्कओ॥ ॥ श्रीआचाराङ्ग (बीयाए चूलाए छ?मज्झयणं)
१. प्रदीपिका ॥
पञ्चमे रागद्वेषोत्पत्तिनिमित्तप्रतिषेधोऽभिहितः, इहापि स एवान्येन प्रकारेणाभिधीयते इत्यनेन सम्बन्धेनायातस्यास्य परक्रियानामकस्य 5 षष्ठाध्ययनस्यादिसूत्रम् -
परकिरियं अज्झत्थियं संसेइयं णो तं सातिए णो तं णियमे । से से परो पादाई आमज्जेज्ज वा पमज्जेज्ज वा, णो तं सातिए णो तं णियमे। से से परो पादाई संबाधेज्ज वा पलिमद्देज्ज वा, [ णो तं सातिए णो तं णियमे] । से से परो पादाई फुमेज्ज वा रएज्ज वा, णो तं सातिए णो तं णियमे। से से परो पादाई तेल्लेण वा घतेण वा वसाए वा मक्खेज्ज वा भिलिंगेज्ज वा, णो तं सातिए णो तं णियमे।
से से परो पादाइं लोद्धेण वा कक्केण वा पुण्णेण वा वण्णेण वा उल्लोढेज्ज वा उव्वलेज्ज वा, णो तं सातिए णो तं, पणियमे।
से से परो पादाई सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोएज्ज वा, णो तं सातिए णो तं
॥ २१७॥