________________
।। श्रीआचाराङ्ग प्रदीपिका ॥
॥२/१/५/१॥
तदन्तर्गतस्तु यतनया प्रासुकोदकादिना लोकोपघातसंसक्तिभयात् मलापनयनं कुर्यादपि ॥ १४७ ।। धौतस्य प्रतापनविधिमाह
1. से भिक्खू वा २ अभिकंखेज वत्थं आतावेत्तए वा पयावेत्तए वा, तहप्पगारं वत्थं णो अणंतरहिताए पुढवीए णो TR ससणिध्धाए जाव संताणाए आतावेज वा पयावेज वा।
से भिक्खू वा २ अभिकंखेजा वत्थं आतावेत्तए वा पयावेत्तए वा, तहप्पगारं वत्थं थूणंसि वा गिहेलुगंसि वा उसुयालंसि वा कामजलंसि वा अण्णयरे वा तहप्पगारे अंतलिक्खजाते दुब्बद्धे दुण्णिक्खित्ते अणिकंपे चलाचले णो आतावेज वा पयावेज वा।
से भिक्खू वा २ अभिकंखेजा वत्थं आतावेत्तए वा पयावेत्तए वा, तहप्पगारं वत्थं कुलियंसि वा भित्तिसि वा सिलंसि वा लेलुंसि वा अण्णतरे वा तहप्पगारे अंतलिक्खजाते जाव णो आतावेज वा पयावेज वा।
से भिक्खू वा २ अभिकंखेज वत्थं आतावेत्तए वा पयावेत्तए वा, तहप्पगारं वत्थं खंधंसि वा मंचंसि वा मालंसि वा 8 पासायंसि वा हम्मियतलंसि वा अण्णतरे वा तहप्पगारे अंतलिक्खजाते जाव णो आतावेज वा पयावेज वा। ___ से तमादाए एगंतमवक्कमेजा, २ [त्ता] अहे झामथंडिल्लंसि वा जाव अण्णतरंसि वा तहप्पगारंसि थंडिल्लंसि पडिलेहिय २४ पमजिय २ ततो संजयामेव वत्थं आतावेज वा पयावेज वा।
॥१७२॥