________________
॥ २/१/६/१॥
(२) अहावरा दोच्चा पडिमा-से भिक्खू वा २ पेहाए पायं जाएजा तंजहा-गाहावइ वा जाव कम्मकरी वा, से पुव्वामेव
। आलोऐजा, आउसो ! ति वा, भगिणी ! ति वा, दाहिसि मे एत्तो अण्णतरं पायं, तंजहा-लाउयपायं वा ३, तहप्पगारं पायं प्रदीपिका ॥ ४
१ सयं वा णं जाएजा जाव पडिगाहेजा । दोच्चा पडिमा।
(३) अहावरा तच्चा पडिमा-से भिक्खू वा २ से जं पुण पायं जाणेजा संगतियं वा वेजयंतियं वा तहप्पगारं पायं सयं वा णं जाव पडिगाहेजा। तच्चा पडिमा।
(४) अहावरा चउत्था पडिमा-से भिक्खू वा २ उज्झियधम्मियं पादं जाएजा जं चऽण्णे बहवे समण-माहण जाव वणीमगा णावखंति, तहप्पगारं पायं सयं वा णं जाएजा जाव पडिगाहेजा। चउत्था पडिमा।
इच्चेताणं चउण्हं पडिमाणं अण्णतरं पडिमं जहा पिंडेसणाए। से णं एताए एसणाए एसमाणं पासित्ता परो वदेज्जा - आउसंतो समणा ! एजासि तुमं मासेण वा जहा वत्थेसणाए।
से णं परो णेत्ता वदेजा-आउसंतो समणा ! मुहुत्तगं २ अच्छाहि जाव ताव अम्हे असणं वा ४ उवकरिंसु वा उवक्खडिंसु १ वा, तो ते वयं आउसो ! सपाणं सभोयणं पडिग्गहगं दासामो, तुच्छए पडिग्गहए दिण्णे समणस्स णो सुटु णो साहु भवति । से पुव्वामेव आलोएजा-आउसो ! ति वा, भइणी ! ति वा, णो खलु मे कप्पति आधाकम्मिए असणे वा ४ भोत्तए वा पायए वा, मा उवकरेहि, मा उवक्खडेहि, अभिकंखसि मे दाउं एमेव दलयाहि । से सेवं वदंतस्स परो असणं वा ४ उवकरेत्ता
॥ १७९॥