________________
॥ २/१/७/१॥
से आगंतारेसु वा जाव से किं पुण तत्थोग्गहंसि एवोग्गहियंसि जे तत्थ गाहावतीण वा गाहावतीपुत्ताण वा सूई वा
पिप्पलए वा कण्णसोहणए वा णहच्छेदणए वा तं अप्पणो एगस्स अट्ठाए पडिहारियं जाइत्ता णो अण्णमण्णस्स देज वा प्रदीपिका ॥
अणुपदेज वा, सयं करणिजं ति कटु से त्तमादाए तत्थ गच्छेजा, २ [त्ता] पुव्वामेव उत्ताणए हत्थे कटु भूमीए वा ठवेत्ता इमं १ 4. खलुं इमं खलु त्ति आलोएजा, णो चेव णं सयं पाणिणा परपाणिंसि पच्चप्पिणेजा ।। (सू.१५७)
पूर्वसूत्रवत्सर्वं, नवरम् असाम्भोगिकान्-भिन्नसामाचारीप्रविष्टान् पीठफलकादिनोपनिमन्त्रयेद् यतस्तेषां तदेव पीठफलकादि संभोग्यं 40 48 नाशनादीनि। 88 तस्मिन्नवग्रहे गृहीते यस्तत्र गृहपत्यादिको भवेत् तस्य सम्बन्धि सूच्यादिकं यदि कार्यार्थमेकमात्मानमुद्दिश्य गृह्णीयात् तदपरेषां 88 साधूनां न समर्पयेत्, कृतकार्यश्च प्रतीपं गृहस्थस्यैवानेन सूत्रोक्तेन विधिना समर्पयेत् ।। १५७ ॥
से भिक्खू वा २ से ज्जं पुण उग्गहं जाणेज्जा अणंतरहिताए पुढवीए ससणिद्धाए पुढवीए जाव संताणए, तहप्पगारं मउग्गहं णो ओगिण्हेज्ज वा २।
से भिक्खू वा २ से ज्जं पुण उग्गहं जाणेज्जा थूणंसि वा ४ तहप्पगारे अंतलिक्खजाते दुब्बद्धे जाव णो उग्गहं #ओगिण्हेज्ज वा ।
से भिक्खू वा २ से ज्ज पुण उग्गहं जाणेज्जा कुलियंसि वा ४ जाव नो [ उग्गहं] ओगिण्हेज्ज वा २।
॥१८७॥