Book Title: Acharang Sutram Part 02
Author(s): Sudharmaswami, Jinhansasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥ २/१/७/२॥
2R स भिक्षुरागन्तागारादाववग्रहे गृहीते ये तत्र गृहपत्यादयस्तेषां सम्बन्धीन्यायतनानि पूर्वप्रतिपादितान्यतिक्रम्यैतानि च वक्ष्यमाणानि AR ॥ श्रीआचाराङ्ग
कर्मोपादानानि परिहत्यावग्रहमवग्रहीतुं जानीयात्, अथ भिक्षुः सप्तभिः प्रतिमाभिरवग्रहविशेषैरवग्रहं गृह्णीयात् - प्रदीपिका । र तत्रेयं प्रथमा प्रतिमा, तद्यथा - स भिक्षुरागन्तागारादौ पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति प्रथमा म
प्रतिमा १।
तथा यस्य भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा - अहं च खल्वन्येषां साधूनां कृतेऽवग्रहं गृहीष्यामि-याचिष्ये, अन्येषां वाऽवग्रहे गृहीते सति उपालयिष्ये - वत्स्यामीति द्वितीया प्रतिमा । इयं च गच्छान्तर्गतानां साम्भोगिकानामसाम्भोगिक़ानां चोद्युक्तविहारिणां, 40 8.8 यतस्तेऽन्योऽन्यार्थं याचन्ते २ । । तृतीया प्रतिमे यम् - अन्यार्थमवग्रहं याचिष्येऽन्यावगृहीते तु न स्थास्यामीति, एषा तु यथालन्दिकानां यतस्ते
सूत्रार्थावशेषमाचार्यादभिकाङ्क्षन्त अत आचार्यार्थं याचन्ते ३ । १९ चतुर्थी पुनरहमन्येषां कृतेऽवग्रहं न याचिष्ये अन्यावगृहीते च वत्स्यामि, इयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थं परिकर्म कुर्वताम् ४।
अथापरा पञ्चमी-अहमात्मकृतेऽवग्रहमवग्रहीष्यामि न चापरेषां द्वित्रिचतुष्पञ्चानाम्, इयं तु जिनकल्पिकस्य ५। [अथापरा षष्ठी] - यदीयमवग्रहं ग्रहीष्यामि तदीयमेवोत्कटादिसंस्तारकं ग्रहीष्यामि, इतरथोत्कुटुको वा षण्ण उपविष्टो वा रजनी,
॥१९४ ।।

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300