________________
___सामान्येन सर्वत्रगः साधोरयमुपदेशो, यथा- अनुविचिन्त्य-विचार्य सम्यग्निश्चित्यातिशयेन श्रुतोपदेशेन वा प्रयोजने सति निष्ठाभाषी-88 ॥ श्रीआचाराङ्ग 88 म सावधारणभाषी सन् समित्या-भाषासमित्या षोडशवचनविधिज्ञो भाषां भाषेत । याद्दग्भूता च भाषा भाषितव्या तां षोडशवचनविधिगतां न
3॥२/१/४/१॥ प्रदीपिका ॥
दर्शयति- तद्यथा
एकवचनं-वृक्षः १, द्विवचनं-वृक्षौ २, बहुवचनं-वृक्षाः ३, स्त्रीवचनं-वीणा-कन्यादि ४, पुंवचनं-घटः पट इत्यादि ५, नपुंसकवचनं-पीठं देवकुलम् ६, अध्यात्मवचनं- हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसा पतितम् ७, उपनीतवचनं-प्रशंसावचनं यथा रूपवती स्त्री ८,
॥१४६॥ १ तवचनं-प्रतीतं प्रशं-मु.।