________________
॥ श्रीआचाराङ्ग
प्रदीपिका ॥
वा, उट्ठच्छिण्णे ति वा । जे यावऽण्णे तहप्पगारा तहप्पगाराहिं भासाहिं बुइया २ कुप्पंति माणवा ते यावि तहप्पगारा तहप्पगारांहि भासाहिं अभिकंख णो भासेजा तहप्पगारं भासं असावजं जाव भासेजा ।
से भिक्खू वा २ जहा वेगतियाई रुवाई पासेज्जा तहा वि ताई एवं वदेजा, तंजहा ओयंसी ओयंसी ति वा, तेयंसी तेयंसी ति वा, वच्वंसि वच्वंसि ति वा, जसंसी जसंसी ति वा, अभिरूवं अभिरूवे ति वा, पडिरूवं पडिरूवे ति वा, पासादियं पासादिए ति वा, दरिसणिज्जं दरिसणीए ति वा । जे यावऽण्णे तहप्पगारा एयप्पगाराहिं भासाहिं बुइया २ णो कुप्पंति माणवा ते यावि तहप्पगारा एतप्पगाराहिं भासाहिं अभिकख भासेजा ।
से भिक्खू वा २ जहा वेगतियाई रुवाई पासेजा, तंजहा वप्पाणि वा जाव गिहाणि वा तहा वि ताई णो एवं वदेजा, तं जहा - सुकडे ति वा, सुड्डु कडे ति वा, साहुकडे इ वा, कल्लाणं ति वा, करणिजे इ वा । एयप्पगारं भासं सावजं जाव णो भासेजा ।
सेभिक्खू वा २ हा वेगइयाई रुवाई पासेज्जा, तंजहा - वप्पाणि वा जाव गिहाणि वा तहा वि ताई एवं वदेजा, तंजहा-आरंभकडे ति वा, सावज्जकंडे ति वा, पयत्तकडे ति वा, पासातीयं पासादिए ति वा, दरिसणियं दरिसणीए ति वा, अभिरूवं अभिरूवे ति वा, पडिरूवं पडिरूवे ति वा । एतप्पगारं भासं असावज्जं जाव भासेजा ।। (सू. १३६)
भिक्षुर्यद्यपि 'एगतियाइँ' ति कानिचिद्रूपाणि गण्डीपदकुष्ट्यादीनि पश्येत् तथाप्येतानि स्वनामग्राहं तद्विशेषेण विशिष्टानि नोच्चारयेत्,
॥ २/१/४/२ ॥
॥ १५३ ॥