________________
॥२/१/५/१॥
अपि च 'से' इत्यादि॥ श्रीआचाराङ्ग से भिक्खू वा २ से जाइं पुण वत्थाई जाणेजा विरूवरूववाई महद्धणमोल्लाई, तंजहा-आईणगाणि वा सहिणाणि वा 88 प्रदीपिका ॥ म्ह सहिणकल्लाणाणि वा आयाणि वा कायाणि वा खोमियाणि वा दुगुल्लाणि वा पट्टाणि वा मलयाणि वा पत्तुण्णाणि वा
अंसुयाणि वा चीणंसुयाणि वा देसरागाणि वा अमिलाणि वा गजलाणि वा फालियाणि वा कोयवाणि वा कंबलगाणि वा
पावाराणि वा, अण्णतराणि वा तहप्पगाराई वत्थाई महद्धणमोल्लाई लाभे संते णो पडिगाहेजा। 4-0 से भिक्खू वा २ से जं पुण आईणपाउरणाणि वत्थाणि जाणेजा, तंजहा-उद्वाणि वा पेसाणि वा पेसलेसाणि वा 4-0
किण्हमिगाईणगाणि वा णीलमिगाईणगाणि वा गोरमिगाईणगाणि वा कणगाणि वा कणगकंताणि वा कणगपट्टाणि वा कणगखइयाणि वा कणगफुसियाणि वा वग्याणि वा विवग्याणि वा आभरणाणि वा आभरणविचित्ताणि वा अण्णतराणि वा तहप्पगाराई आईणपाउरणाणि वत्थाणि लाभे संते णो पडिगाहेजा ॥ (सू.१४५)
स भिक्षुर्यानि पुनर्महाधनमूल्यानि जानीयात्, तद्यथा-आजिनानि वा-मूषकादिचर्मनिष्पन्नानि, श्लक्ष्णानि, सूक्ष्माणि च तानि वर्णच्छव्यादिभिश्च कल्याणानि-शोभनानि वा सूक्ष्मकल्याणानि, 'आयाणि' त्ति क्वचिद्देशविशेषेऽजाः सूक्ष्मरोमवत्यो भवन्ति तत्पक्ष्मनिष्पन्नानि आजकानि भवन्ति, तथा क्वचिद्देशे इन्द्रनीलवर्णः कर्पासो भवति तेन निष्पन्नानि कायकानि, क्षौमिक-सामान्यकाासिकं, दुकूलं
गौडविषयविशिष्टकार्पासिकं, पट्टसूत्रनिष्पन्नानि पट्टानि, मलयानि-मलयजसूत्रोत्पन्नानि, 'पत्तुण्णाणि'त्ति वल्कलतन्तुनिष्पन्नम्, अंशुक48 १ वा-पा।
॥१६३॥