________________
॥२/१/४/२॥
से भिक्खू वा २ जहा वेगइयाई सद्दाइं सुणेजा तहा वि ताई एवं वदेजा, तंजहा-सुसई सुसद्दे ति वा, दुसदं दुसद्दे ति वा 8 ॥श्रीआचाराङ्गाएतप्पगारं भासं असावजं जाव भासेजा। प्रदीपिका ॥
एवं रूवाइं किण्हे ति वा ५, गंधाई सुब्भिगंधे ति वा २, रसाई तित्ताणि वा ५, फासाइं कक्खडाणि ति वा ८ ॥ (सू.१३९)
स भिक्षुर्यद्यप्येतान् शब्दान् श्रृणुयात् तथाऽपि नैवं वदेत्, तद्यथा-शोभनः शब्दोऽशोभनो वा, माङ्गलिको-[ऽमाङ्गलिको] वा, इत्ययं न व्याहर्त्तव्यः।
विपरीतं त्वाह-यथाऽवस्थितशब्दप्रज्ञापनादिषये एतद्वदेत्, तद्यथा-'सुसद्देति शोभनशब्दं शोभनमेव ब्रूयाद्, अशोभनं १ त्वशोभनमिति। । ‘एवं रूवाईति सुगमम् ॥ १३९ ।।
से भिक्खू वा २ वंता कोहं च माणं च मायं लोभं च अणुवीयि पिट्ठाभासी निसम्मभासी अतुरियभासी विवेगभासी समियाए संजते भासं भासेजा।
एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वढेहिं समिएहिं सया जएजासि त्ति बेमि ॥ (सू.१४०)
॥ १५९॥