________________
॥श्रीभाषाजाताध्ययनस्य प्रथमोद्देशकः समाप्तः। ।। श्रीआचाराङ्ग स भिक्षुरेवंभूतामसंयतभाषां न वदेत्, तद्यथा-नभोदेव इति वा गर्जति देव इति वा तथा विधुदेवः प्रवृष्टो देवः निवृष्टो देवः, एवं पततु द्र
8.8 ॥२/१/४/२॥ दीपिका व र्ष' मा वा, निष्पद्यतां शस्यं मेति वा, विभातु रजनी मेति वा, उदेतु सूर्यो मा वा, जयत्वसौ राजा मा वेति, एवंप्रकारां देवादिकां भाषां न
भाषेत।
कारणजाते तु प्रज्ञावान् संयतभाषयाऽन्तरीक्षमित्यादिकया भाषेत । एतत्तस्य भिक्षोः सामग्र्यम् ।। १३५ ॥
॥ श्रीभाषाजाताध्ययनस्य प्रथमोद्देशकप्रदीपिका समाप्ता॥
॥श्रीभाषाजाताध्ययने द्वितीयोद्देशकः।। प्रथमो देशके वाच्यावाच्यवाक्य विशेषोऽभिहितः, द्वितीयेऽपि स एव(वि)शेषभूतोऽभिधीयते, इत्यने न सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् -
से भिक्खू वा २ जहा वेगतियाई रूवाई पासेजा तहा वि ताई णो एवं वदेजा, तं जहा-गंडी गंडी ति वा, कुट्ठी कुट्ठी ति भवा, जाव महुमेहणी ति वा, हत्थच्छिण्णं हत्थच्छिण्णे ति वा, एवं पादच्छिण्णे ति वा, कण्णच्छिण्णे ति वा, नक्कच्छिण्णे तिम
॥१५२॥ ११ वर्षा-बृ।