________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
सत्या भवति यथा सत्यपि मृगदर्शने लुब्धकारदेरपलापः, या चाऽसत्यामृषा आमन्त्रण्याज्ञापनादिका तां तथाप्रकारां भाषामसावद्यामक्रियां यावदभूतोपघातिनीं मनसा पूर्वम् अभिकाङ्क्ष्य पर्यालोच्य सर्वदा साधुर्भाषां भाषेत ।। १३३ ।।
भिक्खू वा २
आमंतेमाणे आमंतिते वा अपडिसुणेमाणे णो एवं वदेज्जा - होले ति वा, गोले ति वा, वसुले ति वा, कुपखेति वा, घडदासे ति वा, साणे ति वा, तेणे ति वा, चारिए ति वा, मायी ति वा, मुसावादी ति वा, इतियाई तुमं, इतियाई ते जणगा वा । एतप्पगारं भासं सावज्जं सकिरियं जाव अभिकख णो भासेजा।
भिक्खू वा २ पु आमंतेमाणे आमंतिते वा अपडिसुणेमाणे एवं वदेज्जा अमुगे ति वा, आउसो ति वा, आउसंतारो ति वा, सावकेति वा, उवासगे ति वा, धम्मिए ति वा, धम्मपिए ति वा । एतप्पगारं भासं असावज्जं जाव अभूतोवघातियं अभिकख भासेजा ।
से भिक्खू वा २ इत्थी आमंतेमाणो आमंतिते य अपडिसुणेमाणी णो एवं वदेज्जा - होली ति वा, गोली ति वा, इत्थिगमेणं तव्वं ।
से भिक्खू वा २ इत्थी आमंतेमाणे आमंतिते य अपडिसुणेमाणी एवं वदेज्जा आउसो ति वा, भगिणी ति वा, भगवती ति वा, भोती इ वा, उवासिए ति वा, साविगे ति वा, धम्मिए ति वा, धम्मपिए ति वा । एतप्पगारं भासं असावजं जाव अभिकं भासेजा ॥ (सू. १३४ )
॥ २/१/४/१ ।
।। १५० ।।