________________
॥२/१/१/७॥
वीजयेत्, स भिक्षुः पूर्वमेव आलोकयेद् दत्तोपयोगो भवेत्, तथाकुर्वाणं च दृष्ट्वैतद्वदेत्, तद्यथा-अमुक ! इति वा भगिनि! इति वा । ॥ श्रीआचाराङ्ग AR
इत्यामन्त्र्य मैवं कृथा यद्यभिकाङ्क्षसि मे दातुं तत एवंस्थितमेव ददस्व, अथ पुनः स परो-गृहस्थः से - तस्य भिक्षोरेवं वदतोऽपि सूर्पण वा प्रदीपिका ।।
यावन्मुखेन वा वीजयित्वाऽऽहृत्य तथाप्रकारमशनादिकं दद्यात् स च साधुरनेषणीयमिति मत्वा न प्रतिगृह्णीयात् ॥ ३९ ॥ . पिण्डाधिकार एव एषणादोषमधिकृत्याह__ से भिक्खू वा २ समाणे से ज्जं पुण जाणेज्जा वणस्सतिकायपतिट्टितं । तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा वणस्सतिकायपतिट्ठितं अफासुयं लाभे संते णो पडिगाहेज्जा । एवं तसकाए वि ।। (सू.४०)॥ ____स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयाद्-वनस्पतिकायप्रतिष्ठितं, तच्चतुर्विधमप्याहारं न गृह्णीयाद्, एवं त्रसकायसूत्रमपि 92 नेयम् । एवमपरेप्येषणादोषा ज्ञातव्याः॥ ४० ॥
साम्प्रतं पानकाधिकारमुद्दिश्याह
से भिक्खू वा जाव समाणे से ज्जं पुण पाणगजायं जाणेज्जा, तं जहा-उस्सेइमं वा १ संसेइमं वा २ चाउलोदगं वा ३ अण्णतरं वा तहप्पगारं पाणगजातं अधुणाधोतं अणंबिलं अवुक्कंतं अपरिणतं अविद्धत्थं अफासुयं जाव णो पडिगाहेज्जा । 0 अह पुणेवं जाणेज्जा चिराधोतं अंबिलं वुक्कंतं परिणतं विद्धत्थं फासुयं जाव पडिगाहेज्जा ।
॥५४॥
१ आलोचयेद् पा. । २ वीजित्वा - पा. । ३ परिगृ - पा.। ४ ष्ठितचतु-बृ.।