________________
॥२/१/१/८॥
से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा उच्छुमेरगं वा अंककरेलुयं वा णिक्खारगं वा कसेरुगं वा सिंघाडगं । श्रीआचाराङ्ग 48वापू
वा पूतिआलुगं वा, अण्णतरं वा तहप्पगारं आमं असत्थपरिणयं जाव णो पडिगाहेज्जा। प्रदीपिका ॥
से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा उप्पलं वा उप्पलणालं वा भिसं वा भिसमुणालं वा पोक्खलं वा पोक्खलथिभगं वा, अण्णतरं वा तहप्पगारं जाव णो पडिगाहेज्जा ।। (सू.४७)
'उच्छुमेरगं'ति अपनीतत्वगिक्षुगण्डिका, 'अंककरेलुयं वा' इत्येवमादीन् वनस्पतिविशेषान् जलजान् अन्यद्वा तथाप्रकारमामम् अशस्त्रोपहतं नो प्रतिगृह्णीयात् ।
स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-उत्पलं नीलोत्पलादिनालं तस्यैवाधारः, 'भिसं पद्मकन्दमूलं, 'भिसमुणालं' पद्मकन्दोपरिवर्तिनी लता, 'पोक्खलं'पद्मकेसरं, 'पोक्खलथिभगं' पद्मकन्दः, अन्यद्वा तथाप्रकारमामम् अशस्त्रोपहतं लाभे सति न प्रतिगृह्णीयात्। ।
से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा अग्गबीयाणि वा मूलबीयाणि वा खंधबीयाणि वा पोरबीयाणि वा ४ अग्गजायाणि वा मूलजायाणि वा खंधजायाणि वा पोरजायाणि वा णण्णत्थ तक्कलिमत्थएण वा तक्कलिसीसेण वा 8
णालिएरिमत्थएण वा खजूरिमत्थएण वा तालमत्थएण वा अण्णतरं वा तहप्पगारं आमं असत्थपरिणयं जाव णो पडिगाहेज्जा॥ 6 से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा उच्छु वा काणं अंगारिगं संमटुं वइदूमितं वेत्तग्गगं वा कंदलिऊसुगं, -Pवा अण्णतरं वा तहप्पगारं आमं असत्थपरिणयं जाव णो पडिगाहेज्जा।
॥ ६१॥