________________
से भिक्खु'त्ति अत्र च त्रसादिविराधना स्यादतः स्थानादि न कुर्यात् ।। ६५ ।। ॥ श्रीआचाराङ्ग 98 से भिक्ख वा २ से ज्जं पुण उवस्सयं जाणेज्जा, तंजहा-खंधंसि वा मंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंसि४४ ॥२/१/२/१ ।। प्रदीपिका ॥ वा अण्णतरंसि वा तहप्पगारंसि अंतलिक्खजायंसि णण्णत्थ आगाढागाढेहिं कारणेहिं ठाणं वा ३ णो चेएज्जा।
से य आहच्च चेतिते सिया, णो तत्थ सीतोदगवियडेण वा उसिणोदगवियडेण वा हत्थाणि वा पादाणि वा अच्छीणि *वा दंताणि वा मुहं वा उच्छोलेज्ज वा पहोलिज्ज वा णो तत्थ उसढे पकरेज्जा, तंजहा- उच्चारं वा पासवणं वा खेलं वा सींघाणं वा वंतं वा पित्तं वा पूर्ति वा सोणियं वा अण्णतरं वा सरीरावयवं ।
केवली बूया-आयाणमेतं । से तत्थ ऊसटुं पकरेमाणे पयलेज्ज वा पवडेज्ज वा, से तत्थ पयलमाणे वा पवडमाणे वा हत्थं वा जाव सीसं वा अण्णतरं वा कार्यसि इंदियजातं लूसिज्ज वा, पाणाणि वा ४ अभिहणेज्ज वा जाव ववरोवेज्ज वा।
अह भिक्खूणं पुव्वोवदिट्ठा ४ जंतहप्पगारे उवस्सए अंतलिक्खजाते णो ठाणं वा ३ चेतेज्जा ।। (.६६)
स भिक्षुर्य पुनरेवम्भूतमुपाश्रयं जानीयात्, तद्यथा -स्कन्धः- एकस्य स्तम्भस्योपर्याश्रयः, मञ्चमालौ प्रतीती. प्रासादो-द्वितीयभूमिका, TR हर्म्यतलं-डायालम्, अन्यस्मिन् वा तथाप्रकारे प्रतिश्रये स्थानादि न विदध्यादन्यत्र तथाविधप्रयोजनात् । स चैवम्भूतः प्रतिश्रयस्तथाविधप्रयोजने सति यद्याहत्य-उपेत्य गृहीतः स्यात्तदानीं यत्तत्र विधेयं तदर्शयति-तत्र शीतोदकादिना
।।८८॥ १ तलं-भूमिगृहम् - बृ.।