________________
कण्ठ्यं, नवरम् अराजानि यत्र राजा मृतः, युवराजानि यत्र नाद्यापि राज्याभिषेको भवति ।। ११६ ॥ ॥श्रीआचाराङ्ग से भिक्खू वा २ गामाणुगामं दूइज्जेज्जा, अंतरा से विहं सिया, से ज्जं पुण विहं जाणेज्जा-एगहेण वा दुयाहेण वा 8. प्रदीपिका ॥ तियाहेण वा चउयाहेण वा पंचाहेण वा पाउणेज्जा नो वा पाउणेज्जा । तहप्पगारं विहं अणेगाहगमणिज्जं सति लाढे जाव
गमणाए। केवली बूया - आयाणमेतं । अंतरा से वासे सिया पाणेसु वा पणएसु वा बीएसु वा हरिएसु वा उदएसु वा मट्टियाए
वा अविद्धत्थाए । अह भिक्खूणं पुव्वोवदिट्ठा ४ जं तहप्पगारं विहं अणेगाहगमणिज्ज सइ लाढे जाव णो गमणाए । ततो 88 संजयामेव गामाणुगामं दूइज्जेज्जा ॥ (सू.११७) १४ स भिक्षुर्गामान्तरं गच्छन् यत्पुनरेवं जानीयात् अन्तरा ग्रामान्तराले मम गच्छतः 'विहं' ति अनेकाहगमनीयः पन्थाः स्यात्-भवेत्, 4) १ तमेवंभूतमध्वानं गत्वा सत्यस्मिन् विहारस्थाने न तत्र गमनाय मतिं विदध्यात्, शेषं सुगमम् ।। ११७ ॥
साम्प्रतं नौगमनविधिमाह
से भिक्खू वा २ गामाणुगामं दूइज्जेज्जा, अंतरा से णावासंतारिमे उदए सिया, से ज्जं पुण णावं जाणेज्जा-असंजते ४ भिक्खुपडियाए किणेज्ज वा, पामिच्चेज्ज वा, णावाए वा णावपरिणाम कटु, थलातो वा णावं जलंसि ओगाहेज्जा, जलातो वा णावं थलंसि उक्कसेज्जा, पुण्णं वा णावं उस्सिंचेज्जा, सण्णं वा णावं उप्पीलावेज्जा, तहप्पगारं जावं उड्ढगामिणी वा अहेगामिणी वा तिरियगामिणिं वा परं जोयणमेराए अद्धजोयणमेराए वा अप्पतरे वा भुज्जतरे वा णो द्रुहेज्जा 40 ॥१२४ ।।