________________
॥२/१/१/८॥
वा सिंगबेरचुण्णं वा, अण्णतरं वा तहप्पगारं आमगं असत्थपरिणयं अफासुयं जाव नो पडिगाहेज्जा।
6 । श्रीआचाराङ्ग से भिक्खू वा २ जाव समाणे से ज्जं पुण पलंबजातं जाणेज्जा, तं जहा-अंबपलंबं वा अंबाडगपलंबं वा तालपलंबं वा88 प्रदीपिका ॥ झिज्झिरिपलंबं वा सुरभिपलंबं ७ वा सल्लइपलंबं वा, अण्णतरं वा तहप्पगारं पलंबजातं आमगं असत्थपरिणतं अफासुयं 0
अणेसणिज्जं जाव लाभे संते णो पडिगाहेज्जा। # से भिक्खू वा २ जाव समाणे से ज्जं पुण पवालजातं जाणेज्जा, तं जहा - आसोत्थपवालं वा णग्गोहपवालं वा
पिलंखुपवालं वा णिपूरपवालं वा सल्लइपवालं वा, अण्णतरं वा तहप्पगारं पवालजातं आमगं असत्थपरिणतं अफासुयं - ४४ अणेसणिज्जं जाव णो पडिगाहेज्जा।
से भिक्खू वा २ जाव समाणे से ज्जं पुण सरडु जायं जाणे ज्जा, तं जहा-सरडुयं वा सरडुयं वा कविट्ठसरडुयं 4.3 वा दालिमसरडुयं वा बिल्लसरडुयं वा, अण्णतरं वा तहप्पगारं सरडुयजातं आमं असत्थपरिणतं अफासुयं जाव 28 णो पडिगाहेज्जा। ___से भिक्खू वा २ जाव समाणे से ज्जं पुण असोढमंथं जातं जाणेज्जा, तं जहा-उंबरमंथु वा णग्गोहमंथु वा पिलक्खुमंथु ह वा आसोट्ठमंथु वा, अण्णतरं वा तहप्पगारं मथुजातं आमयं दुरुक्कं साणुबीयं अफासुयं जाव णो पडिगाहेज्जा ।। (सू.४५)॥
सुगम, सालुकमिति जलजः कन्दः, 'विरालियं वा' स्थलजः कन्दः, 'सासवणालियं वा' सर्षपकन्दल्यः ।
॥ ५९॥