________________
PA
१४ वेत्यादिनोपकरणजातेनास्थ्याद्यपनयनार्थं सकृदापीड्य पुनः पुनः परिपीड्य, तथा परिश्राव्य निर्गाल्याहृत्य च साधुसमीपं दद्यादिति, श्रीआचाराङ्ग एवंप्रकारं पानकजातमुद्गमदोषदुष्टं सत्यपि लाभे न प्रतिगृह्णीयात् ।। ४३ ॥
। ॥ २/१/१/८॥ प्रदीपिका ॥ फूल पुनरपि भक्तपानकविशेषमधिकृत्याह
2 से भिक्खू वा २ जाव पविढे समाणे से आगंतारेसु वा आरामागारेसु वा गाहावतिकुलेसु वा परियावसहेसु वा 8 मअण्णगंधाणि वा पाणगंधाणि वा सुरभिगंधाणि वा अग्घाय अग्घाय से तत्थ आसायपडियाए मुच्छिए गिध्धे गढिए अज्झोववण्णेम
'अहो गंधो, अहो गंधो'णो गंधमाघाएजा ॥ (सू.४४)॥ 2 स भिक्षुः ‘आगंतारेसु वत्ति पत्तनाद्बहिर्गृहेषु तेष्वागत्यागत्य पथिकादयस्तिष्ठन्ति, आरामगृहेषु, गृहपतिगृहेषु वा, पर्यावसथेष्विति 4. भिक्षुकादिमठेषु वा, इत्येवमादिष्वन्नपानगन्धान सुरभीनाघ्रायाघ्राय स भिक्षुस्तेष्वास्वादप्रतिज्ञया मूर्च्छितो गृध्धो ग्रथितोऽध्युपपन्नः सन्नहो!
8गन्धः अहो ! गन्ध इत्येवमाद्यादरवान् न गन्धं जिघृक्षेत् ।। ४४ ।। 88 पुनरप्याहारमधिकृत्याह
__ से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा सालुयं वा विरालियं वा सासवणालियं वा, अण्णतरं वा तहप्पगारं आमगं असत्थपरिणतं अफासुयं जाव नो पडिगाहेज्जा।
से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा पिप्पलिं वा पिप्पलिचुण्णं वा मिरियं वा मिरियचुण्णं वा सिगंबेरं
॥५८।।