________________
॥ २/१/१/७॥
प्रदीपिका ॥
स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवम्भूतमशनादि जानीयात्, तद्यथा- सचित्तपृथिवीकायप्रतिष्ठितं - म पृथिवीकायोपरिव्यवस्थितमाहारं विज्ञाय पृथिवीकायसङ्घट्टनादिभयाल्लाभे सत्यप्रासुकमनेषणीयञ्च ज्ञात्वा न प्रतिगृह्णीयात् ।
। एवमप्कायप्रतिष्ठितमग्निकायप्रतिष्ठितं लाभे सति न प्रतिगृह्णीयाद्, यतः केवली ब्रूयादादानमेतदिति । तदेव दर्शयति-असंयतो#गृहस्थो भिक्षुप्रतिज्ञयाऽग्निकायमुल्कादिना 'उस्संकिय'त्ति प्रज्वाल्य (निषिच्य) 'ओहरिय'त्ति अग्निकायोपरिव्यवस्थित
पिठरादिकमाहारभाजनमपवृत्त्य तत आहृत्य-गृहीत्वाऽऽहारं दद्यात्, तत्र भिक्षूणामेषा पूर्वोपदिष्टा प्रतिज्ञा यदेतत्तथाभूतमाहारं नो प्रतिगृह्णीयात् । 48 ॥३८॥
से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा-असणं वा ४ अच्चुसिणं अस्संजए भिक्खुपडियाए सूवेण वा विहुयणेण वा तालियंटेण वा पत्तेण वा साहाए वा साहाभंगेण वा पेहुणेण वा पेहुणहत्थेण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा फुमेज्ज वा वीएज्जा वा । से पुव्वामेव आलोएज्जा-आउसोत्ति वा भगिणि त्ति वा मा एतं तुमं असणं वा ४ अच्चुसिणं सुवेण वा जाव फुमाहि वा वीयाहि वा, अभिकंखसि मे दाउं एमेव दलयाहि । से सेवं वदंतस्स परो सूवेण वा जाव वीइत्ता आहटु दलएज्जा, तहप्पगारं असणं वा ४ अफासुयं जाव णो पडिगाहेज्जा ।। (सू.३९)।
स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं जानीयाद्, यथाऽत्युष्णमोदनादिकमसंयतो - गृहस्थः भिक्षुप्रतिज्ञया शीतीकरणा) । 8 सूर्पण वा वीजनेन वा तालवृन्तेन वा मयूरपिच्छकृतव्यजनेन, तथा शाखया शाखाभङ्गेन पल्लवेनेत्यर्थः, तथा बर्हेण बर्हकलापेन वा, तथा 18 म वस्त्रेण वा वस्त्रकर्णेन वा हस्तेन वा मुखेन वा तथाप्रकारेणाऽन्येन वा केनचित् ‘फुमेज्जत्ति मुखवायुना शीतीकुर्याद् हस्तादिभिर्वा न
॥५३॥