________________
॥२/१/१/५।
॥ श्रीआचाराङ्ग प्रदीपिका ॥
कुर्याद्-आलोचयेद, यथा हन्तेति-वाक्योपन्यासार्थः, अहमपि त्वरितमुपसङक्रमामि, एवं च कुर्वन् भिक्षुर्मातृस्थानं संस्पृशेदतो नैवं कुर्यात् ॥२५॥
साम्प्रतं भिक्षाटनविधिप्रदर्शनार्थमाह
से भिक्खू वा २ जाव समाणे अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा, सति परक्कमे संजयामेव परक्कमेज्जा, णो उज्जुयं गच्छेज्जा।
केवली बूया-आयाणमेतं । से तत्थ परक्कममाणे पयलेज्ज वा पवडेज्ज वा, से तत्थ पयलमाणे वा पवडमाणे वा तत्थ से काए उच्चारेण वा पासवणेण वा खेलेण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएण वा उवलित्ते सिया । तहप्पगारं कायं णो अणंतरहियाए पुढवीए, णो ससणिद्धाए पुढवीए, णो ससरक्खाए पुढवीए, णो चित्तमंताए सिलाए, णो चित्तमंताए लेलूए, कोलावासंसि वा दारुए जीवपतिट्ठिते सअंडे सपाणे जाव ससंताणए णो आमज्जेज्ज वा, पमज्जेज्ज वा, संलिहेज्ज वा णिल्लिहेज्ज वा उव्वलेज्ज वा उव्वदृज्ज वा आतावेज्ज वा पयावेज्ज वा।
से पुव्वामेव अप्पससरक्खं तणं वा पत्तं वा कटुं वा सक्करं वा जाएज्जा, जाइत्ता से तमायाए एगंतमवक्कमेज्जा, २ Pत्ता अहे झामथंडिल्लंसि वा जाव अण्णतरंसि वा तहपागारंसि पडिलेहिय २ पमज्जिय २ ततो संजयामेव आमज्जेज्ज वा ४जाव पयावेज्ज वा ॥ (सू.२६)
॥३४॥