________________
। श्रीआचाराङ्ग प्रदीपिका ॥
फूलपासादसि वा हम्मियतलंसि वा अण्णयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि उवणिक्खित्ते सिया। तहप्पगारं मालोहडं 28 असणं वा ४ अफासुयं जाव नो पडिगाहेज्जा।
।। २/१/१/७॥ ह केवली बूया-आयाणमेतं । अस्संजए भिक्खुपडियाए पीढं वा फलगं वा णिस्सेणिं वा उदूहलं वा अवहट्ट उस्सविय
द्रुहेज्जा । से तत्थ द्रुहमाणे पयलेज्ज वा पवडेज्ज वा । से तत्थ पयलमाणे वा पवडमाणे वा हत्थं वा पादं वा बाहुं वा उरुं वा 2 उदरं वा सीसं वा अण्णतरं वा कार्यसि इंदियजायं लूसेज्ज वा, पाणाणि वा ४ अभिहणेज्ज वा, वत्तेज्ज वा, लेसेज्ज वा, 48 संधसेज्ज वा, संघट्टेज्ज वा, परियावेज्ज वा, किलामेज्ज वा, ठाणाओ ठाणं संकामेज्ज वा । तं तहप्पगारं मालोहडं असणं 88 वा ४ लाभे संते णो पडिगाहेज्जा॥
से भिक्खू वा २ जाव समाणे से जं पुण जाणेजा- असणं वा ४ कोट्ठिगातो वा कोलेजातो वा अस्संजए भिक्खुपडियाए ? उकुज्जिय अवउज्जिय ओहरिय आहटु दलएज्जा । तहप्पगारं असणं वा ४ मालोहडं ति णच्चा लाभे संते णो पडिगाहेज्जा॥ (सू.३७)॥
स भिक्षुर्भिक्षार्थं प्रविष्टः सन् यदि पुनरेवं चतुर्विधमप्याहारं जानीयात् तद्यथा- स्कन्धे-अर्धप्राकारे, स्तम्भे- शैलदारुमयादौ, मञ्चके वा, माले वा, प्रासादे वा, हर्म्यतले वा, अन्यतरस्मिन्वा तथाप्रकारेऽन्तरीक्षजाते स आहार उपनिक्षिप्तो-व्यवस्थापितो भवेत्, तं च ४ PR तथाप्रकारमाहारं मालाहृतमिति ज्ञात्वा लाभे सति न प्रतिगृह्णीयात् ।
॥५०॥