________________
॥२/१/१/५॥
श्रीआचाराङ्ग प्रदीपिका ॥
8 से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा, समणं वा गामपिंडोलगं वा अतिहिं वा पुव्वपविट्ठ पेहाए णो तेसिं 28 संलोए सपडिदुवारे चिट्ठज्जा।
से तमादाए एगंतमवक्कमेज्जा, २ [त्ता] अणावायमसंलोए चिट्ठज्जा । से से परो अणावातमसंलोए चिट्ठमाणस्स म असणं वा ४ आहट्ट दलएज्जा, से सेवं वदेज्जा-आउसंतो समणा ! इमे भे असणे वा ४ सव्वजणाए णिसट्टे, तं भुंजह व णं
परियाभाएह व णं । तं चेगतिओ पडिगाहेत्ता तुसिणीओ उवेहेज्जा-अवियाई एयं ममामेव सिया। माइट्ठाणं संफासे । णो एवं 9.0 48 करेज्जा।
से तमायाए तत्थ गच्छेज्जा, २ [त्ता से पुव्वामेव आलोएज्जा आउसंतो समणा । इमे भे असणे वा ४ सव्वजणाए 8.3 णिसट्टे, तं भुंजह व णं परिभाएह व णं । से णमेवं वदंतं परो वदेज्जा - आउसंतो समणा ! तुमं चेव णं परिभाएहि । से तत्थ ?
परिभाएमाणे णो अप्पणो खद्धं २ डायं २ ऊसढं २ रसियं २ मणुण्णं २ णिद्ध २ लुक्खं २ । से तत्थ अमुच्छिते अगिद्धे अगढिए 20 अणज्झोववण्णे बहुसममेव परिभाएज्जा।
से णं परियाभाएमाणं परो वदेज्जा-आउसंतो समणा ! मा णं तुमं परिभाएहि, सव्वे वेगतिया भोक्खामो वा पाहामो वा ।। से तत्थ भुंजमाणे णो अप्पणा खद्धं खद्धं जाव लुक्खं । से तत्थ अमुच्छिए ४ बहुसममेव भुंजेज्ज वा पाएज्ज वा ।। 48 (सू.२९)
स भिक्षुर्गामादौ भिक्षार्थं प्रविष्टो यदि पुनरेवं विजानीयाद्यथाऽत्र गृहे श्रमणादिः कश्चित्प्रविष्टः, तं च पूर्वप्रविष्टं प्रेक्ष्य १8
॥ ३८॥