Book Title: Vedant Chintamani Author(s): Publisher: View full book textPage 7
________________ वदर्शिता // 30 // इदंयःसुकतंकुर्य्यात्सइदंसुखमामुयात् // इदंचदुष्कृतंकत्वेदं जीतसदुष्फलम् // 31 // वेदेषुविद्यमा / नेषुविविच्योपदिशत्स्वपि // यथायथायःकुरुतेवदात्यस्मैतथातथा // 32 // कर्मानुसारतोवंशोदेहोविद्याचवैभवः // इत्यादि। प्राप्यतेसर्वप्राप्तदेहादिसंभवैः।।३३॥कर्मभिश्वापरंसर्वतज्जैस्तैश्वान्यदाप्यते / बहुपापास्तुनरकंबहुपुण्याःसुरालयं ॥३४॥ग च्छंतियातनादेहंपुण्यदेहंचसंश्रिताः॥ तत्रभुक्त्वाभुवयाताःप्रामुवंतितथाखिलं॥३५॥अखंडोनंतएतादृक्प्रवाहोऽयंप्रवर्त्तते यथाप्रारडुजलैनद्याःप्रवाहोपराहतः॥३६॥जगदीशस्यलीलायंप्रपंचोनिखिलोमतः॥मृत्पुत्तलेषुराजानममात्यमनुगादि क॥३७॥यथाबालःकरोत्येवमत्रेशोपिनिजेच्छया|वचित्सख्यंक्वचिद्वैरमित्याद्यप्यखिलंतथा ॥३८॥बहुप्रपंचादृश्यंतेकीडा बुद्धिबलादयः॥सोश्चर्याअपिजीवानांयद्यल्पविषयाअपि॥३९॥विश्वंत्वनंतविषयमीशकीडात्मकंतदा॥अकुंचितप्रपंचंचसा श्वर्यनकतोंभवेत्॥४०॥कषांचिद्दारुखंडानांनामभूपादिकथ्यते // निर्धारिताश्वगतयस्तषटकस्यैवकाश्चन॥४१॥आधारो पचतःषष्टिनिलयोडकारिनागरैः // विधीयतेयद्धमात्रयदितत्राप्यनंतता॥४२॥तदात्रकिमवक्तव्यंप्रपंचेभगवत्कृततिद्वदत्रा प्यथाधारोब्रह्माण्डानिबहूनितु॥४३॥पांचभौतिकपिंडानांसंज्ञानानाविधाःकताः // अनेकेषामिद्रियतःकतानानाप्रटत्तयः Kn४॥प्रवृत्तिजन्यकार्याणिमानसान्यपिभूरिशः॥सदसत्कर्मभिर्बल्योगतयोपिविनिश्चिताः॥४५॥लीलार्थमीश्वरत्वार्थमचि alत्यानंतशक्तिना // स्वरूपात्स्वेच्छयातेनप्रपंचःप्रकटीकतः॥ 46 // अहंताममताबद्धामाययांधास्तदिच्छया // सर्वएवम 1 अविच्छिन्नः 2 समामिशून्यःPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 103