Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 190
________________ 348388083% *838848 *9*9* 48488 श्रीवस्तुपाल | मन्त्री ||७ || सकर्दमैस्तस्य तनुं कपर्द्दियक्षस्य यक्षोपपदैर्विलिप्य । फलैः सपुष्पैर्विलसद्विवेकस्त्रिलोकपूज्यस्य चकार पूजाम् ||७५ ॥ चरितम् । श्रीवाग्भटेनार्हतसार्वभौम कल्पेन सङ्घस्थितिहेतवे प्राग् । सुश्रावकास्तीर्थसमग्र चैत्यचिन्ताकृतस्तत्र गिरौ नियुक्ताः ॥ ७६ ॥ | युगादिदे - वाद्भुतहेमबिम्बमभ्यर्चितं चन्दनचारुपुष्पैः । दिव्यातपत्रेण विराजमानं, चलन्महाचामरजातशोभम् ||७७|| आतोद्यहृद्य ध्वनिविस्मि॥८८॥ ताङ्गिवजं पुरस्कृत्य ससङ्घलोकम् । मुक्ताफलैः सन्मुखमभ्युपेता, अवर्द्धयंस्तं विधिना ससङ्घम् || ७८ || त्रिभिर्विशेषकम् ।। प्रपूज्य भक्त्या जगदेकपूज्यं, युगादिदेवं कुसुमैः फलैश्च । द्रम्मांश्चतुर्लक्षमितान् वितीर्य, तान् प्रीणयामास स मन्त्रिराजः ॥ ७९ ॥ पूजोत्सवानन्दितनिर्जरौघः, सर्पन् स मन्त्री विधिवर्त्मनात्र । सिद्धाद्रिसेवाकरयाचकालीं, चक्रे कृतार्था प्रथितार्थदानैः ||८०| त्रैलोक्यसुन्दरं नाम, प्रासादं प्रथमाईतः । आससाद महामात्यः क्रमादामनृपोपमः ॥८१॥ अविन्दत परानन्दं भुवना| नन्दनं जिनम् । निरीक्ष्य तम्मयीभावं भजन् योगीव मन्त्रिराट् ||८२॥ अधौतपादिकां पूजां, शिवश्रीवरणोपमाम् । आनन्दरसपूतात्मा, व्यधादेष फलादिभिः || ८३ || श्रीपाण्डवैः स्थापितमादिदेवं, जगज्जनानन्दविधायिरूपम् । प्रपूज्य पूर्व सचिवः समग्रपूजो| पचारैः किल मूलनाथम् ||८४|| श्रीजावडियुगादीशं, पुण्डरीकद्वयं तथा । रत्नैर्नवभिरानचे, नवाङ्गेषु सहानुजः ॥ ८५ ॥ युग्मम् ।। मन्त्री प्रदक्षिणीकुर्वस्ततो राजादनीं तरुम् । प्रथमस्यार्हतः पादौ ववन्दे दलितापद ॥८६॥ तदा दुग्धैरतिखिग्धैः, श्रीसङ्घोपरि निर्ममे । वृष्टिं राजादनी प्रीता, वर्द्धापनमहोत्सवैः ॥८५॥ विस्तरेणाहतो मत्री, चिकीर्षुर्मजनोत्सवम् । उत्तारकगृहं प्रापततो नवा जिनावलीः ||८८ || कल्याणविधिना स्नात्वा, कुण्डे सूर्याभनामनि । जिनस्नात्राम्बुसंयोगपुण्यवारिमनोहरे ||८९ || अग्निशौचाम्बरद्वन्द्वं माणिक्यकालिकाप्रभम् । परिधाय प्रभापूर, तिलकं भालमण्डले ॥९०॥ कर्णयोः कुण्डले चन्द्रादित्यदीधितिमण्डले । सर्वाङ्ग 488846038-84889845398*488888332 षष्ठः प्रस्तावः । ዘሪሪ

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286