Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 222
________________ श्रीवस्तुपाल चरितम् । *8888888888888888888% 2888 | मनःप्रीत्यै, स्वधर्मस्थिरताकृते ॥९०॥ तं द्विजातिमथाहूय, निर्धर्माणां निदर्शनम् । संतर्ज्य परुषैर्वाक्यैः सोऽब्रवीत्पुरुषोत्तमः ॥ ९१ ॥ आसपालस्य रे विप्र ! प्रायश्चित्ते गुरुर्भवान् । द्रम्मलक्षगृहीता च, लोभक्षोभान्धलोऽभवत् ॥९२॥ सगुरुं यजमानं च दण्डयाम्यधुना यदि । तदा मे जायते लोकेऽवर्णवादविपर्ययः ॥ ९३ ॥ ब्राह्मणोऽपि परं धत्से, लोकद्वयविरुद्धताम् । यत्प्रतार्य जनं मुग्धं, क्षिपस्यंधे भवा ॥१०४॥ वटे ॥९४॥ अतः परमपक्तेिय, आसपालो दुराशयः । गुरुणापि त्वया दृष्टौ नागन्तव्यं कदापि मे ॥ ९५ ॥ यः प्रदास्यति मूढात्मा, प्रायश्चित्तमतः परम् । प्रभासप्लवने शत्रुञ्जयादिव्ययशोधनम् ॥ ९६ ॥ कर्तव्योऽयमपाङ्क्तेयः, सर्वत्रापि द्विजादिभिः । तत्र विप्रादि| भिर्मन्त्री, व्यवस्थामित्यकारयत् ॥ ९७॥ युग्मम् || आसपालं क्रमान्मन्त्री, तदीयजनकाग्रहात् । द्रम्मलक्षव्ययाजैनमते पङ्कौ न्यवेशयत् ॥ ९८|| सम्प्रेष्य निखिलं सङ्घम्, यथास्थानं सगौरवम् । न्यक्षेणाभ्यर्च्य वासोभिः स श्रीखण्डसुमादिभिः ॥ ९९ ॥ राजव|र्गान्वितं वीरधवलं निजवेश्मनि । सम्भोज्य स्वादुभिर्भोज्यैर्ज्यायोभक्तिपुरस्सरम् ||८०० || पूजयित्वा नवाङ्गेषु, रत्नैर्नवभिरद्भुतैः । शङ्खं प्रदक्षिणावर्त, प्राप्तं वारांनिधेः पुरा ॥ १ ॥ मत्रीशः प्राभृतीकृत्य, वाजिराजिं महखिनीम् । भृशं सन्तोपयामास, वस्त्राद्यैः सपरिच्छदम् ||२|| तीर्थयात्रामिपाद्येन, कुर्वता दिग्जयोत्सवम् । पराभवो विपक्षस्य, बलिनोऽपि कलेः कृतः ||३|| पुण्डरीकोजयन्ताद्रितीर्थवन्दनवासरे । शत्रुञ्जयावताराख्ये, चैत्ये धवलकमण्डने ||४|| उज्जयन्तावतारे च, मजनोत्सवपूर्वकम् । उपवासं स्वयं कुर्वन्, सानुजः शीलवानयम् ||५|| वर्षमेकं व्यधात्सङ्घवात्सल्यं पारणाहनि । पवित्रवस्तुदानेन, मुनीनामचनं तथा ||६|| एवं तीर्थयुगादिवन्दनविधिं सम्यक् सृजन्नात्मना, तीर्थालोकदिने सहर्षहृदयः कृत्वाभिषेकोत्सवम् । तचैत्यद्वितये महाध्वजमसौ चैत्येषु सर्वेष्वदाच्चक्रे चार्हतसन्ततेर्गणभृतामप्यर्चनं विस्तरात् ||७|| 黑丸粉杯凍3¥88米彩彩果米88米米粉条 षष्ठः प्रस्तावः । ॥१०४॥

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286