Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 265
________________ XXXXXXXERTERS BAB त्वं जानीहि मयास्ति चेतसि धृतो विश्वोपकारवती, किं खामिन् (नामा) भविता स शीतकिरणो नो स्वर्गिवृक्षो न हि । पर्जन्यो न हि चन्दनो न हि ननु श्रीवस्तुपालस्त्वया ज्ञातं सम्प्रति शैलपुत्रिशिवयोरित्युक्तयः पान्तु वः ||४४ || पुनर्वदेति तेनोक्तः, स कवीशस्त्रिरत्रवीत् । मन्त्री तस्मै ददौ प्रीत्या, द्रम्मलक्षत्रयं ततः ॥४५॥ चक्रेऽथ ललितादेवी, नमस्कारफलाभिधम् । उद्यापनं तपः पूतं, जैनशासनदीप्तये || ४६ || तथा च-तत्र नामाकृतिद्रव्यभावभिन्नार्हतां धुरि । कर्केतनैर्महारतैः स्थूलमुक्ताफलादिभिः || ४७|| वलये | प्रथमे शुद्धभक्तये विस्मिताङ्गिभिः । अष्टाषष्टिमितैः पूर्व, द्वितीये वलये तथा ॥४८॥ माणिक्यैर्दीप्तिभिर्दीयैः सिद्धभेदैरिवानषैः । सिद्धानां भक्तये पञ्चदशभेदात्मनां पुनः || ४९ || षट्त्रिंशत्प्रमितैर्हेमटङ्कर्दीनारनामभिः । तृतीयवलये सूरिभक्त्यै गोमेधसंयुतैः ॥५०॥ द्वादशप्रमितैः पाचिरत्नैर्वैडूर्यमिश्रितैः । द्वादशाङ्गीभृतां भक्त्यै, वाचकानां चतुर्थके ॥५१॥ स्फुरत्प्रभैर्मरकतैः सप्तविंशतिसम्मितैः । साधूनां गुणसिन्धूनां पञ्चमे वलये तथा ॥ ५२ ॥ चूलिकाक्षरसङ्ख्यानैर्नालिकेरादिभिः फलैः । पक्वान्नैर्मोदकाद्यैश्च सा तदा विस्तरं | व्यधात् ||५३|| सप्तभिः कुलकम् | आरात्रिकोत्सवं तत्र, कृत्वा मङ्गलदीपकम् । जैत्रसिंहो व्यधान्मन्त्री, प्रीणितार्थिवजः पुनः ॥ |||५४ ॥ श्रीसङ्घलोकवात्सल्यमतुल्यं विदधे तया । अष्टषष्टिमितश्राद्धशतानां सिचयार्पणम् ॥५५॥ एकादशापि साधूनां शतान्यम्बरदानतः । प्रीणयन्त्या तया चक्रे, गुरुता जिनशासने || ५६॥ अथानुपमया देव्या, शास्त्रोक्तविधिना तपः । कृत्वा नन्दीश्वरद्वीपचेत्याराधनसञ्जया || ५७ ॥ पूर्णे तपोविधौ तस्मिन्नुद्यापनमहो महान् । श्रीदेवगुरुसङ्घादिपूजागौरवपूर्वकम् ||५८॥ व्यधायि विस्मिता| नेकलोकः सुश्लोकपूतया । तेजःपालमहामात्यसुखसाम्राज्यमग्नया ॥ ५९ ॥ त्रिभिर्विशेषकम् । तथा द्विपञ्चाशत्पवित्राणि, जादरस्य ढात्मनः । उदारप्रतिमावन्ति, भरितानि विभक्तिभिः ||६० || दीव्यत्समवसरणान्यास्पदं शिवसम्पदः । शुभध्यानासनानीव, दन्त ZUBEHERE SEEK HELEDE

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286