Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
अष्टमः प्रस्ताव
श्रीवस्तुपाल
| कोशाः शतं च श्रुतदेवतानां, कृतात्रिषष्टिः समरास्तथैव ॥४८॥ यात्रास्त्रयोदश कृताः सुकृताभिलाषा, लेमे जिनेश्वरमिता बिरुदा
वलीं च । श्रीवस्तुपालसचिवः कलिकालकालः, सोऽयं लिलेख निजनाम शशाङ्कबिम्बे ॥४९॥येन भूमिवलयेऽश्मनिर्मिताः, कारिताः
* शतमिताः प्रपाः पुनः। इष्टिकाविरचिताः शतत्रयी, श्रावकैर्गलितपूतवारिका ॥५०॥ बङ्गारकेण सहिताश्ममयीमशीतिः, श्रीस्तम्भतीर्थ॥१३॥
पुरि तेन कृता कृतिना (रैद्वयलक्षजाता)। काराप्य तोरणमसौ सचिवो हजायामस्थापयन्मलिनवैभवकारणेन ॥५१॥ वर्षासनानां च * सहस्रमेकं, तपस्विनां वेदमिताः सहस्राः । दत्ताश्चतुर्विंशतिवास्तुकुम्भहेमारविन्दोज्ज्वलजादराणाम् ॥५२।। अन्ये चैवं-सत्रागारशतानि
सप्त विमला वाप्यश्चतुःषष्टयः, उच्चैः पोषधमन्दिराणि शतशो जैनाश्च शैवा मठाः । विद्यायाश्च तथैव पञ्चयतिकाः प्रत्येकतः प्रत्यहं, | पञ्चत्रिंशशतानि जैनमुनयो गृह्णन्ति भोज्यादिकम् ॥५३॥ श्रीसङ्घपूजाखिलसंयतानां, वर्षम्प्रति त्रिः सह सङ्घभक्क्या। स्नात्रार्थकुम्भाक्षतपट्टसरिसिंहासनानां न हि कापि संख्या ॥५०॥
अथ प्रकीर्णकाधिकारः-आशापल्यामुदयनविहारे वीरशान्तियुग् । श्रेयसे स्वाङ्गजस्यायं, खत्तकद्वितयं व्यधात् ॥५५॥ सान्तुवसत्यामात्मीयमातुः पुण्योदयाय सः। वायटीयवसत्यां च, विदधे मूलनायकम् ॥५६॥ सुधियोऽनुपमादेव्याः, श्रेयसे मूलनायकम । थारापद्रजिनागारे, तेजःपालो न्यवीविशत ॥५७॥ तथोमारसिजग्रामे, वस्तुपालः प्रपा व्यधात् । प्रकटीकृतकारुण्यपथः पान्थकुटीमपि ।।५८॥ सेरीसापार्श्वभवने, खत्तके नेमिवीरयोः । मल्लदेवपूर्णसिंहपुण्यायायमकारयत् ॥५९॥ वीजापुरे च श्रीवीरनामेयजिनमन्दिरे । मल्लदेवस्य पुण्यार्थ, हेमकुम्भाकिते व्यधात् ॥६०॥ श्रीकुमारविहारेऽसौ, तारङ्गानगमण्डने । नामेयनेमिजिनयोजनयामास खत्तके ॥६१॥ नगरस्य समुद्धृत्य, नगरम्यं जिनालयम् । भारतीस्नुनाऽनेन, भारतीकीतिरुद्धृता ।।१२।। उद्दधार जिनागारं,
॥१३४॥

Page Navigation
1 ... 280 281 282 283 284 285 286