Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 284
________________ * * श्रीवस्तुपाल चरितम् । अष्टमः। प्रस्ताव: * नानाचिरन्तनकविव्रजगुम्फमध्यादादाय सारमखिलं सुकृतानुसारि । श्रीमत्रिराजयुगलाद्भुतकीर्तनेत्र, क्षिप्तं मया यदधिकं किल | तत्क्षमध्वम् ॥७८॥ निर्माय निर्मायगुरोः प्रसादाद्यवृत्तमेतत्सुकृतं मयापि । तेनाभवं विश्वजनोपकारे, भूयात्प्रसक्तिः शिवसौख्यबीजम् ॥७९॥ सीमनन्दिगणिः शिष्यो, विनयी विदुराग्रणीः । गुरुभक्त्या लिलेखास्य, वृत्तस्य प्रथमा प्रतिम् ॥८०॥ श्रीचौलुक्यनृपेन्द्रराज्यकमलासर्वाधिकारस्थितिव्यापारकधुरन्धरस्य चरितं श्रीवस्तुपालप्रभोः। तेजःपालमहामतेश्च सरसं हर्षाङ्कमेतत्कविप्रष्टैनन्दतु वाच्यमानमवनौ यावज्जिनानां मतम् ॥८१॥ * ॥१३५॥ ** 48** * gesse-N-IN-IN-se-se-Resesses-se-50-5000- RINORINONDONDS-3200-80-90DPRESSWORDERESENGER-INइति महामात्यश्रीवस्तुपालचरित्रे धर्ममाहात्म्यप्रकाशके श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसरि श्रीजयचन्द्रसूरिशिष्यपण्डितश्रीजिनहर्षगणिकृते हर्षाङ्के अष्टमः प्रस्तावः ॥ * ** *48** ॥१३५।। *

Loading...

Page Navigation
1 ... 282 283 284 285 286