Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
| शिवागारैरसौ समम् । स्वजन्मभूमिकां साध्वालयाख्यमखिलं पुरम् ॥६३॥ असावादिजिनेन्द्रस्य, मण्डल्यां वसतिं व्यधात् । मोढा | हद्वसतौ मूलनायकं च न्यवीविशत् ॥६४॥ श्रीकुमारविहाराख्यमुद्दधार जिनालयम् । असौ नगमिवोत्तुङ्गं द्रङ्गरूपाभिधेपुरे । व्याघ्र| रोलाभिधे ग्रामे पूर्वजानां जिनालयम् । ध्वजाभुजालतोत्क्षिप्तताण्डवं विदधे नवम् ॥६५।। आसराजसुतः पश्चासराख्ये जिनमन्दिरे। | अणहिल्लपुरोत्तंसेऽतिष्ठिपन्मूलनायकम् ॥६६॥ भीमपल्ल्यां जिनरथं, चक्रे राजेव सम्पतिः। स राजमानः कृतिनां, चक्रे राजेव | सम्प्रति ॥६७॥ प्रह्लादनपुरीचन्द्रावतीपुर्योवितेनिवान् । वसती निजपुण्यश्रीकामिनीकुण्डले इव ॥६८॥ वसन्तस्थानकावन्तिनाशिक्य| जिनवेश्मसु । जिनबिम्बयुगं चाहत्खत्तकानामकारयत् ॥६९।। श्रीनाभेयजिनेन्द्रस्य, मन्दिरं खदिरालये । वस्तुपालो व्यधात्तेजः| पालस्तु त्रिशलाभुवः ॥७०॥ जा(घा)वटे नगरे नेमिवेश्मासौ विदधे नवम् । देवपल्ल्यां तथा खेटे, जिनचैत्यं पृथक् पृथक् ॥७१॥ | श्रीशङ्खाख्यपुरे शान्तिनाथगेहमसौ व्यधात् । साम्बवसतौ नामेयभवनं भुवनोत्तमम् ॥७२॥
कृताः प्रभूता अपि तीर्थयात्राः, पात्राणि वित्तैश्च कृतार्थितानि । विनिर्मिता येन परोपकाराः, कारा निरस्ता च भवाभिधाना॥ ॥७३॥ एवं तनिर्मितानेकधर्मस्थानपरम्पराः । जानाति भगवानेव, सङ्ख्यातुं न्यक्षतः क्षितौ ॥७४॥ यतः-तेन भ्रातृयुगेन या प्रतिपुरग्रामाध्वशैलस्थलं वापीकूपनिपानकाननसरःप्रासादसत्रादिका । धर्मस्थानपरम्परा नवनवा चक्रे च जीर्णोद्धृता, तत्संख्यापि न बुध्यते | यदि परं तद्वेदिनी मेदिनी ॥७५॥ तथा-शम्भो श्वासगतागतानि गणयेद्यः सन्मतियोऽथवा, नेत्रोन्मीलनमीलनानि कलयेन्मार्कण्ड* नाम्नो मुनेः। संख्यातुं सचिवद्वयीविरचितामेतामपेतापरव्यापारः सुकृतानुकीर्तनतति सोऽप्युजिहीते यदि ॥७६।। नानाबहुश्रुतमुखा
दधिगत्य किश्चित्तत्तत्प्रबन्धरचना अवचिक्य किश्चित् । श्रीवस्तुपालचरितं रचितं मयैतत्पुण्यानुभावकलितं कलिलितापहारि ॥७७॥

Page Navigation
1 ... 281 282 283 284 285 286