Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
888% 888888888888888888888
| तदानीमागतः सोऽपि, सुरः प्रत्यक्षमत्रवीत् ||३१|| अन्यस्येवास्ति निःशेषं, वस्तु पूजोचितं तव । उपालम्भं सुधा दत्से, परं भक्त्या - हतोत्तम ! ॥३२॥ तत्रागत्य क्षणे तस्मिन् वनुस्तस्मै न्यवेदयत् । तद्वस्तुप्राप्तिमानन्दात् शृण्वति त्रिदशे तदा ||२३|| बभाषे तं सुरं श्राद्ध:, किमेतद्देवपुङ्गव ! । स्वरूपं सोऽवदत्सर्वं, विदेहगमनादिकम् ||३४|| तत्तत्स्थानमधिष्ठाता देवता सावधानहृद् । भक्तिमतां मनो| sभीष्टफलानि कुरुते खलु ||३५|| कृतकृत्याः शिवे प्राप्ता, वीतरागा इमे जिनाः । स्तुतिभिर्नैव तुष्यन्ति, न च रुष्यन्ति निन्दया ॥ | ||३६|| सोपयोगोऽनुकूलश्च तदाधिष्ठायकः सुरः । तुष्टस्तद्भक्तितो दत्ते, फलं पुण्यानुसारतः ||३७|| श्रीसीमन्धरसर्वज्ञसमीपे गतवा| नहम्। तदा श्रीवस्तुपालस्य, ज्ञातुकामो भवस्थितिम् ||३८|| तेन भोगादिसद्वस्तु, हृतं चौरेण वर्त्मनि । इदानीमिह सम्प्राप्तस्तदानीय | तवार्पयम् ॥३९॥ ततोऽसौ वस्तुपालादेर्गतिं ज्ञात्वाऽर्हताग्रणीः । श्रीपार्श्व पूजयामास, पूजया भक्तिसञ्जया ॥४०॥ सङ्घाधिपार्हकृत्यानि, सश्राद्धो निखिलान्यपि । विदधे विधिना तत्र, शासनोद्योतसम्पदे ॥ ४१ ॥ ततो भवस्थितिं ज्ञात्वा वस्तुपालस्य मन्त्रिणः । सानन्दः सुभटः सोऽपि ( स गृहं प्रापत्), सङ्घाग्रेऽकथयत्समाम् (सुभटः सुत्रताग्रणी :) ||४२ ॥ अथ श्रीवस्तुपालस्य, तेजःपालस्य मन्त्रिणः । सर्वसत्कार्यसंख्यानं, यथाश्रुतमहं बुवे ||४३|| येन त्रयोदशशतानि नवीन जैनधाम्नां त्रयोदशयुतानि च कारितानि । भूमौ शतत्रययुतत्रिसहस्रमानं, जैनेन्द्रजीर्णसदनानि समुद्धृतानि ॥ ४४ ॥ सपादलक्षा जिनबिम्बसंख्या, गिरीशलिङ्गानि तथैकलक्षम् । मिथ्यादृशां | देवगृहाः सहस्रत्रयीसमेता हि शतद्वयेन || ४५ || पञ्चाशता सप्तशती समेतास्ता ब्रह्मशालाः सुतरां विशालाः । एकाधिका सप्तशती | तपस्विस्थानानि सत्राणि शतानि सप्त || ४६ || निर्मापिता चतुरशीतियुता यतीनां रम्या नवा नवशती किल पुण्यशालाः । द्वात्रिंशद| श्ममयनूतनतुङ्गदुर्गाश्चारूण्यथो चतुरशीतिसरोवराणि ॥ ४७॥ शतानि चत्वारि च पुष्करिण्यः, पुण्याश्चतुःषष्ट्यधिकाः स्वकीयै ।
AR-3835-4@BRT@DEVEDESEDE 1838-1

Page Navigation
1 ... 279 280 281 282 283 284 285 286