Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 279
________________ प्रजापाला, सन्मान्यानन्यतुल्यभं । अस्थापयद्गुणाधारं(अतिष्ठिपद्गुणाधारे), लक्ष्मीकोशाधिकारिणम्(लघुश्रीकरणे पदे) ॥९४॥ पेटलाद्रपुरैश्वर्य, जैत्रसिंहाय मत्रिणे । पराक्रमगुणक्रीतः, प्रसन्नोऽदात्ततो नृपः ॥९५॥ दश वर्षाणि कुर्वाणस्तत्पदं सम्पदां पदम् । तथैव विदधे दानं, तेजःपालोऽर्थिनां पुनः॥९६।। शकेश्वरजिनाधीश, व्रजन्नन्तुं कुटुम्बयुक् । तेजःपालोऽगमत्स्वर्ग, चन्द्रोन्मानपुरे क्रमात | ॥९७॥ तत्र श्रीजैत्रसिंहेन, गजाश्वरचनाश्चितम् । सतोरणं जिनाधीशमन्दिरं मन्दरोपमम् ॥९८॥ सरोवरं तथा धर्मशालासत्रालय द्वयम् । विदधे श्रेयसे तस्य, मत्रिणो नृपशासनात् ॥१९॥ युग्मम् ।। सर्वज्ञशासनाकाशभाखत्यस्तं गते सति । वस्तुपाले महामात्ये, | धर्माधारधुरन्धरे ॥६००॥ दिवस्पतिपदं प्राप्ते, वर्द्धमानजिनेशितुः । क्रूरदोषान्धकाराणां, व्याप्तिमालोक्य शासने ॥१॥ श्रीवर्धमान सूरीशा, अजिमब्रह्मवेदिनः। विशेषोत्पन्नसंवेगरङ्गा निस्सङ्गवृत्तयः ॥२॥ वृद्धगच्छगणाधीशास्तदा संविग्नपाक्षिकाः । वर्द्धमानतपश्चक्रु*राचाम्लैरेवकेवलम् ॥३॥ चतुर्भिः कलापकम् । शद्धेश्वरमहातीर्थनमस्करणपूर्वकम् । अस्माभिः पारणं कार्य, समाप्तौ तपसः पुनः॥४॥* Jes सङ्घलोके च सर्वस्मिन् , कुर्वाणे पारणाग्रहम् । निरपेक्षाः शरीरेऽपि, तेऽभिग्रहमिति व्यधुः ॥५॥ युग्मम् ॥ ससङ्घास्तीर्थयात्रायै, *चलन्तस्तेऽथ वर्त्मनि । अतीव तपसाक्लान्ता, दिवं प्राप्ताः समाधिना ॥६॥श्रीशङ्खश्वरतीर्थेशाधिष्ठायकतया तदा । आसन्नसिद्धयोऽप्या| संस्तादृग्ध्यानविशेषतः ॥७॥ पश्यन्नपि ततो नाकी, निजज्ञानोपयोगतः। स गतिं वस्तुपालस्य, न जानात्यवबोधतः ॥८॥ प्रावि देहं ततो गखा, स नखा भक्तिपूर्वकम् । श्रीसीमन्धरमहन्तमप्राक्षीन्मत्रिणो गतिम् ॥३॥ आदिदेश जिनाधीशस्तदा संसदितं सुरम् ।। | वस्तुपालो महामन्त्री, पवित्रः पुण्यकर्मभिः ॥१०॥ अत्रैव पुष्कलावत्यां, विजयायामजायत । नगर्या पुण्डरीकिण्या, पुण्डरीक इव श्रियः ॥११॥ कुरुचन्द्राभिधो राजा, राजन्यावलिवन्दितः। सम्यग्दृष्टिशिरोरत्नं, सत्कीर्तिसुरभिस्थितिः॥१२॥ त्रिभिर्विशेषकम् ।।

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286