Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
8248328488883%83% *&* *483889
1
मन्त्रेण, धर्मद्वेषी न नन्दति ॥ ६१ ॥ मन्त्रिणा नागडेनोचे, विनयं बिभ्रता ततः । विधास्ये गौरवं जैनयतीनां निजशक्तितः ॥६२॥ न चिन्ता भवता कार्या, कार्याय प्रयतो भव । स्वस्त्यस्तु भवते नित्यं पुनरस्तु समागमः || ६३|| यथा - तव वर्त्मनि वर्ततां शिवं, पुनरस्तु खरितं समागमः । अयि साधय साधयेप्सितं, स्मरणीयाः समये वयं वयः ॥ ६४ ॥ इति तद्वचसा प्रीतो, मन्त्री स्वगृहमा| गतः । ततश्चचाल यात्रायै, शत्रुञ्जयगिरिं प्रति ॥ ६५ ॥ सुखासनसमारूढो, व्रजन्मार्गे समाधिमान् । प्राप्तः कापालिके ग्रामे, सुकष्टोऽजनि मन्त्रिराट् ||६६ || आहूय सकलं सङ्घ, सूरीन् ब्रह्मभृतस्तथा । सावधानमनाः सम्यग् विधायाराधनां सुधीः ॥ ६७॥ सप्तलक्षसुवर्णस्य, सप्तक्षेत्र्यां व्ययं सृजन् । विधिना धर्मकर्माणि, निर्माय निखिलान्यपि ॥ ६८|| जगृहेऽनशनं जैनपीनध्यानपरायणः । सर्वेपामपि सूरीणां शृण्वन्नियमणागिरः || ६९ || त्रिभिर्विशेषकम् । अतिक्रान्ते ततो यामे, स्वात्मारामविरामधीः । धाराधिरूढसंवेगरङ्गो | मन्त्रीश्वरो जगौ ॥ ७० ॥ न कृतं सुकृतं किञ्चित् सतां संस्मरणोचितम् । मनोरथैकसाराणामेवमेव गतं वयः ॥ ७१ ॥ यन्मयोपार्जितं पुण्यं, जिनशासनसेवया । जिनशासनसेवैव तेन मेऽस्तु भवे भवे ॥ ७२ ॥ | या रागिणि विरागिण्यः, स्त्रियस्ताः कामयेत कः । तामहं कामये मुक्ति, या विरागिणि रागिणी ॥ ७३ ॥ | शास्त्राभ्यासो जिनपतिनतिः सङ्गतिः सर्वदार्यैः, सद्वृत्तानां गुणगणकथा दोषवादे च मौनम् । सर्वस्यापि प्रियहितवचो भावना चात्मतत्वे, सम्पद्यन्तां मम भवभवे यावदाप्तोऽपवर्गः ॥ ७४ ॥ एवं भणन् क्षणादेव, मन्त्री | जैनमतांशुमान् । अस्तं गतो जगञ्जन्तुसुदिनोदयकारणम् ॥७५॥ तदा निर्ग्रन्थसार्थेन, भृशं पूत्कारकारिणा । अरोदि रोदिताशेषजीवलोकशरीरिणा ॥ ७६ ॥ रुरुदुः कत्रयोऽप्युच्चैः, सोदराणां तु का कथा । विललाप पुनर्मन्त्री, तेजः पालोऽतिदुःखितः ॥ ७७|| आह्लादं | कुमुदाकरस्य जलधेर्वृद्धिं सुधास्यन्दिभिः, प्रद्योतैर्नितरां चकोरवनितानेत्राम्बुजप्रीणनम् । एतत्सर्वमनादराढ्यहृदयोऽनादृत्य राहुहा,
83XX838-84888888888888888838283%

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286